SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः पाश भाषा में स्त्रीलिंग में होने वाली संज्ञा का जो उसका आकार प्रत्यय आगे होने पर, इकार होता है । ... दिट्ठ । त्रोलिंग में होने वाली ही ( संज्ञा के बारे में है; संज्ञा स्त्रीलिंग में न होने पर, यह नियम नहीं लगता है । पइट्ठ । ३०४ ( अन्त्य ) अकार, उदा० - धूलडिमा यह नियम लगता युष्मदादेरीयस्य डारः ॥ ४३४ ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईय-प्रत्ययस्य डार इत्यादेशो भवति । सन्देसें' काइँ तुम्हारेण जं संगहो " न मिलिज्जइ । सुइणन्तरि पिएँ पाणिण पिअ पिआस कि छिज्जइ ॥ १ ॥ देक्खु अम्हारा कन्तु ( ४.३४५.१ ) । बहिणि महारा कन्तु ( ४.३५१.१ ) । - झुणि अपभ्रंश भाषा में, युष्मद् इत्यादि । सर्वनामों ) के आगे आने वाले ईय ( प्रत्यय ) को डि आर ( डार ) ऐसा आदेश होता है । उदा० - सन्देलें... छज्जइ ॥ १ ॥ ; देवखु "कन्तु बहिणिकन्तु । अतोर्डेत्तुलः ॥ ४३५ | अपभ्रंशे इदं किं यत् तदे तद्भयः परस्य अतोः प्रत्ययस्य डेत्तुल इत्यादेशो भवति । एतुलो | केत्तुलो । जेत्तलो । तेत्तुलो । एत्तुलो । प्र 3 आगे आने वाले अत् उदा० - एत्तुलो अपभ्रंश भाषा में, इदम् किम् यद्, तद् जौर एतद् इन ( सर्वनामों ) के प्रत्यय को डेत्तुल ( डित् एत्तुल ) ऐसा आदेश होता है । एतलो । त्रस्य डेत || ४३६ ॥ १. सन्देशेन किं युष्मदीयेन यत् संगायन मिल्यते । स्वप्नान्तरे पीतेन पानीयेन प्रिय पिपासा कि छिद्यते ॥ २. अत्र तत्र द्वारे गृहे लक्ष्मो: विसंष्ठुला धावति । प्रिय प्रभ्रष्टा इव गौरो निश्चला क्वापि न तिष्ठति ।। उदा० -! अपभ्रंशे सर्वादेः सप्तम्यन्तात् परस्य त्त-प्रत्ययस्य डेस इत्यादेशो भवति । Jain Education International एतत्त वारि धरि लच्छि विसंठुल धाइ । पिअपव्ठ व गोरडी निञ्चल कहि वि न ठाइ ॥ १ ॥ -- अपभ्रंश भाषा में, सप्तम्यन्त ( होने वाले ) सर्वादि ( सर्वनामों ) के आगे आने वाले प्रत्यय को डित् एत्तहे ( डेत हे ) ऐसा आदेश होता है । उदा०एतहे" ठाइ ।। १ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy