________________
चतुर्थः पादः
दिजे हि वढत्तउ खाहि वढ ( ४.४२२.४ ) । नवस्य नवरवः । नवरवी कवि विसगढि ( ४.४२०.३ ) ।
अवस्कन्दस्य दडवडः ।
२९८
'चलेहिं चलन्तेहि" लोअणे हि जे तई दिट्ठा बालि । तहि मयरद्धय दडवडउ पडइ अपूरइ कालि ॥ १४ ॥ यदेश्छुः । छ्ड अग्घइ ववसाउ ( ४.३८५.१ ) । सम्बन्धिनः केर-तणौ ।
गयउ सु के सरि पिअ जलु निच्चित्तइ हरिणाई | जसु केरऍ हुंकार डएं मुहहुँ पडन्ति तृणाई ॥ १५ ॥
अह भग्गा अम्ह हं तणा ( ४.३७६.२ ) । मा भैषीरित्यस्य मब्भीसेति स्त्रीलिङ्गम् ।
सत्यावत्थर्हं आलवणु साहु वि लोउ करेइ | आदन्नहँ मब्भीसडी जो सज्जणु सो देइ ॥ १६॥ यद् यद् दृष्टं तत्तदित्यस्य जाइट्ठिआ ।
जइ - रच्चसि जाइट्ठिअए हिअडा मुद्धसहाव । लोहें फुट्टणएण जिवँ घणा सहे सइ ताव ॥ १७ ॥
अपभ्रंश भाषा में, शीघ्र इत्यादि शब्दों को वल्लि' इत्यादि मादेश होते 1 उदा०. -( शीघ्र को वहिल्ल ऐसा आदेश ): - एक्कु माहि ॥१॥ झकटको घंघल ( आदेश ) :- जिवं.. ...काई ||२|| अस्पृश्य संसर्ग ( शब्द ) को विट्टाल ( आदेश ):जे छड्डेबिणु··· भमन्ति ॥ ३ ॥ भय को द्रबक्क ( आदेश ) :- दिवे हिँ जम्मु ॥४॥ आत्मीय को अपण ( मादेश ) : - फोडेन्ति अप्पणउँ । दृष्टि ( शब्द ) को देहिं ( आदेश ) : - एक्क मेक्कटं वलुट्टा ॥५॥ गाढ ( शब्द ) को निच्चट्ट ( आदेश ) :
१. चलायां चलद्द्भ्यां लोचनाभ्यां ये त्वया दृष्टाः बाले ।
तेषु मकरध्वजावस्कन्दः पतति अपूर्ण काळे ॥
२. गतः स केसरी पिबत जलं निश्चिन्तं (निश्चितं ) हरिणाः । यस्य संबंधिना हुँकारेण मुखेभ्यः पतन्ति तृणानि ॥ ३. स्वस्थावस्थानां आलपनं सर्वोऽपि लोकः करोति । आर्तानां मा भैषी: ( इति ) यः सज्जनः स ददाति ॥ ४. यदि राज्यसे यद् यद् दृष्टं तस्मिन् हृदयभुग्धस्वभाव | लोहेन स्फुटता यथा घनः (= तापः ) सहिष्यते तावत् ॥ ये शब्द आगे दिए गए हैं ।
५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org