SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २९७ क्रीडायाः खेड्डः । खेड्डयं कयम म्हेहिं निच्छयं कि पयम्पह । अणुरत्ताउ भत्ताउ अम्हे मा चय सामिअ ॥६॥ रम्यस्य खण्णः । सरिहि न सरे हि न सरवरें हि न वि उज्जाण वणेहि। . देस रचण्णा होन्ति वढ नि वसन्तेहि सुअणेहिं ॥ १० ॥ अद्भुतस्य ढक्करिः। हि अडा' पई ऍहु बोल्लि अउ महु अग्गइ सयंवार। फुट्टि सुं पिए पवसन्ति हउँ भण्डय ढक्करि सार ॥ ११॥ हे सखीत्यस्य हेल्लिः। हेल्लि म झंखहि आलु । ( ४.३७९.१ )। पृथक् पृथगित्यस्य जुनं जुः । एक्क कुडुल्ली पंचहि रुद्धी तहँ पंचहँ वि जुअं जुअ बुद्धी। बहिणुए तं धरु कहि किवं नंद उ जेत्थु कुडम्बउ अप्पण छन्द ॥१२॥ मूढस्य नालिअ-वढौ। जो पुणु" मणि जिखसफसिह अउ चितइ देइ न द्रम्मु न रूअउ । रइवसभमिरु करग्गुल्लालिउ धरहि जि कों तु गुणइ सो नालिउ ॥१३॥ १. क्रीडा कृता अस्माभिः निश्चयं कि प्रजल्पत । भनुरक्ताः भक्ताः अस्मान् मा त्यज स्वामिन् ॥ २. सरिद्भिः न सरोभिः न सरोवरैः नापि उद्यानवनः । देशाः रम्भाः भवन्ति मूर्ख निवसद्भिः सुजनः । ३. हृदय त्वया एतद् उक्तं मम अग्रतः शतवारम् । स्फुटिष्यामि प्रियेण प्रवसता ( सह ) अहं भण्ड अद्भुतसार ॥ ४. एका कुटी पञ्चभिः रुद्धा तेषां पञ्चानामपि पृथक-पृथक् बुद्धिः । भगिनि तद् गृहं कथय कथं नन्दतु यत्र कुटुम्ब आत्मच्छन्दकम् ॥ ५. यः पुनः मनस्येव व्याकुलीभूतः चिन्तयति ददाति न द्रम्मं न रूपकम् । रतिवशभ्रमणशीलः कराग्रोल्लालितं गृहे एव कुन्तं गणयति स मूढः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy