________________
२९६
चतुर्थः पादः
जे छड्डेविणु रयणनिहि अप्पर तडि धल्लन्ति । तह संखहं विद्वालु परु फुषिक ज्जन्त भमन्ति ॥ ३ ॥
भयस्य द्रवक्कः ।
दिवे हि विदत्त 'उ खाहि वढ संचि म एक्कु वि द्रम्मु । को विद्रवकउ उ सो पडइ जे जेण समप्पइ जम्मु ॥ ४ ॥ दृष्टे हिः ।
एकमेकर" जइ विजोएदि हरि सुट्ठ सव्वायरेण । तो वह जहिं कहिं वि राही ।
को सक्कइ संयवि दड्ढनयणा नेहि पलुट्टा || ५ ॥ गाढस्य निच्चट्टः ।
विहवे' कस्सु थिरत्तणउ जोव्वणि कस्स मरट्टु | सो लेखडड पठावि अइ जो लग्गइ निच्चट्टु ॥ ६ ॥ साधारणस्य सड्ढलः ।
कहि" ससहरु कहिँ मगरहरु कहि बरिडिणु कहिं मेहु । दूरठिआहँ विसज्जणहं होइ असड्ढलु हु ॥ ७ ॥
कौतुकस्य कोडुः ।
कुरु' अन्न तरु अरहं कुड्डेण धल्लइ हत्थु । एक् सलइहि जइ पुच्छह परमत्थु ॥ ८ ॥
१. ये
मुक्तबा रत्ननिधि आत्मानं तटे क्षिपन्ति । तेषां शंखानां अस्पृश्य संसर्गः केवलं फुत्क्रियमाणाः भ्रमन्ति ॥ मूर्खसंचिनु मा एकमपि द्रम्मम् । पतति येन समाप्यते जन्म
२. दिवसः अर्जितं खाद किमपि भयं तत् ३. एकैकं यद्यपि पश्यति हरि सुष्ठु सर्वादरेण । तदापि ( तथापि ) दृष्टिः यत्र कः शक्नोति संवतुं दग्धनयने ४. विभवे कस्य स्थिरत्वं यौवने कस्य गर्वः । स लेखः प्रस्थाप्यते यः लगति गाडम् ॥
क्वापि राधा |
स्नेहेन पर्यस्ते ॥
५.
कुत्र शशधरः कुत्र मकरधरः कुत्र बहीं कुत्र दूरस्थितानामपि सज्जनानां भवति असाधारणः ६. कुकुर: भम्येषु तरुवरेषु कौतुकेन घर्षाति मनः पुनः एकस्यां सल्लक्यां यदि पृच्छथ
Jain Education International
For Private & Personal Use Only
मेघः ।
स्नेहः ॥
हस्तम् ।
परमार्थम् ॥
www.jainelibrary.org