SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरण २९५ नि ( आदेश ):--जाउ...' 'करेइ ॥ १ ॥ इदानीम् को एम्वहिं (नादेश):--हरि.. होउ ॥ २॥ प्रत्युत को पच्चलिउ (आदेश):-सावसलोपी...'कण्ठि ॥३॥ इतस् को एत्तहे (मादेश):-एत्तहे ... जलु । विषण्णोक्तवत्मनो बुन-वुत्त-विच्चं ॥ ४२१॥ अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति । विषण्णस्य वुन्नः । मई वुत्तउँ तुहुधुरु धरहि कसरे हिं विगुत्ताई। पई विण धवल न चडइ भरु एम्वइ बुन्नउ काई॥१॥ उक्तस्य वुत्तः । मइँ वुत्तउ ( ४.४२१.१ )। वर्त्मनो विचः । जें मणु विच्चि न माइ ( ४.३५०.१) । अपभ्रंश भाषा में, विषण्ण इत्यादि ( यानी विषण्ण, उक्त और वर्मन् इन शब्दों) को बुन्न इत्यादि ( यानी वुन्न, वुत्त और विच्च ऐसे ) आदेश होते हैं। उदा.विषण्ण को वुन्न ( आदेश):-मई....'काइं ॥ १ ॥ उक्तको वुत्त ( आदेश ):-मई वुतउं । वमन को विच्च (आदेश):-जेमणु..."माइ । शीघ्रादीनां वहिल्लादयः॥ ४२२॥ अपभ्रशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति । ( शीघ्रस्य वहिल्लः । ) एक्कु कइअह वि न आवही अन्नु वहिल्लउ जाहि । मई मित्तडा प्रमाणि अउ पइँ जेहउ खलु नाहिं ॥१॥ झकटस्य घंघलः। जिवे सुपुरिस तिवं धंघलई जिवं नइ तिवं वलणाई। जिवं डोंगर तिवं कोट्टरई हिआ विसूरहि काई॥२॥ अस्पृश्य संसर्गस्य विट्टालः । १. मया उक्तं त्वं धुरं धरगलिवृषभः (कसरेहि) विनाटिताः । त्वया विना धवल नारोहति भरः इदानी विषण्णः किम् ॥ २. एक कदापि नागच्छसि अन्यत् शीघ्रं यासि । मया मित्रप्रमाणितः त्वया यादृशः (त्वं यथा) खलः नहि ॥ ३. यथा सत्पुरुषाः तथा कलहाः यथा नद्यः तथा वलनानि । यथा पर्वताः तथा कोटराणि हृदय खिद्यसे किम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy