________________
प्राकृतव्याकरण
२९५
नि ( आदेश ):--जाउ...' 'करेइ ॥ १ ॥ इदानीम् को एम्वहिं (नादेश):--हरि.. होउ ॥ २॥ प्रत्युत को पच्चलिउ (आदेश):-सावसलोपी...'कण्ठि ॥३॥ इतस् को एत्तहे (मादेश):-एत्तहे ... जलु ।
विषण्णोक्तवत्मनो बुन-वुत्त-विच्चं ॥ ४२१॥ अपभ्रंशे विषण्णादीनां वुन्नादय आदेशा भवन्ति । विषण्णस्य वुन्नः ।
मई वुत्तउँ तुहुधुरु धरहि कसरे हिं विगुत्ताई।
पई विण धवल न चडइ भरु एम्वइ बुन्नउ काई॥१॥ उक्तस्य वुत्तः । मइँ वुत्तउ ( ४.४२१.१ )। वर्त्मनो विचः । जें मणु विच्चि न माइ ( ४.३५०.१) ।
अपभ्रंश भाषा में, विषण्ण इत्यादि ( यानी विषण्ण, उक्त और वर्मन् इन शब्दों) को बुन्न इत्यादि ( यानी वुन्न, वुत्त और विच्च ऐसे ) आदेश होते हैं। उदा.विषण्ण को वुन्न ( आदेश):-मई....'काइं ॥ १ ॥ उक्तको वुत्त ( आदेश ):-मई वुतउं । वमन को विच्च (आदेश):-जेमणु..."माइ ।
शीघ्रादीनां वहिल्लादयः॥ ४२२॥ अपभ्रशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति । ( शीघ्रस्य वहिल्लः । )
एक्कु कइअह वि न आवही अन्नु वहिल्लउ जाहि ।
मई मित्तडा प्रमाणि अउ पइँ जेहउ खलु नाहिं ॥१॥ झकटस्य घंघलः।
जिवे सुपुरिस तिवं धंघलई जिवं नइ तिवं वलणाई।
जिवं डोंगर तिवं कोट्टरई हिआ विसूरहि काई॥२॥ अस्पृश्य संसर्गस्य विट्टालः । १. मया उक्तं त्वं धुरं धरगलिवृषभः (कसरेहि) विनाटिताः ।
त्वया विना धवल नारोहति भरः इदानी विषण्णः किम् ॥ २. एक कदापि नागच्छसि अन्यत् शीघ्रं यासि ।
मया मित्रप्रमाणितः त्वया यादृशः (त्वं यथा) खलः नहि ॥ ३. यथा सत्पुरुषाः तथा कलहाः यथा नद्यः तथा वलनानि । यथा पर्वताः तथा कोटराणि हृदय खिद्यसे किम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org