SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे वान्यथो नुः॥४१५॥ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति । विरहाणल' जालकरालिअउ पहिउ को वि बुडिवि ठिअउ। अनु सिसिरकालि सीअलजलहु धूमु कहन्तिउ उठ्ठि मउ ॥ १॥ पक्षे। अन्नह। अपभ्रंश भाषा में, अन्यथा शब्द को अनु ऐसा आदेश विकल्प से होता है। उदा०--विरहाणल.... ... .."उठ्ठि अउ ॥१॥ (विकल्प- ) पक्ष में :अन्नह । कुतसः कउ कहन्तिहु ॥ ४१६ ॥ अपभ्रंशे कुतः शब्दस्य कउ कहन्तिहु इत्यादेशौ भवतः । 'महु कन्तहो गुठ्ठि अहो कउ झम्पडा वलन्ति । अह रिउरुहिरें उल्हवइ अह अप्पणे न भन्ति ॥१॥ धूमु कहन्तिहु उठ्ठि अउ ( ४.४१५.१ )। अपभ्रंश भाषा में, कुतस् शब्द को क उ और कहन्ति हु ऐसे आदेश होते हैं। उदा०-महु.. ."'न भन्ति ॥ १॥ धूमु ''उट्ठिअउ । ततस्तदोस्तोः॥४१७॥ अपभ्रंशे ततस् तदा इत्येतयोस्तो इत्यादेशो भवति । जइ भग्गा पारक्कडा तो सहि मज्झु पिएण । अह भग्गा अम्हहं तणा तो तें मारि अडेण ॥ १॥ अपभ्रंश भाषा में, ततस् और तदा इन ( दो शब्दों ) को तो ऐसा आदेश होता है। उदा०-जइ भग्गा'.. .."मारिअडेण ॥१॥ एवं-परं-सम-ध्र वं-मा-मनाक एम्ब परसमाण ध्रवु मं मणाउं ॥ ४१८ ॥ अपभ्रशे एवमादोनां एम्वादय आदेशा भवन्ति । एवम एम्व। १. विरहानलज्वालाकरालितः पथिकः कोऽपि मक्त्वा स्थितः । अन्यथा शिशिरकाले शीतलजलात् धूमः कुतः उत्थितः ।। २. मम कान्तस्य गोष्ठस्थितस्य कुतः कुटीरकाणि ज्वलन्ति । ___ अप रिपुरुधिरेण माय ति ( विध्यापयति-टीका ' अथ आत्मना न भ्रान्तिः ।। ३. यह श्लोक पीछे आया हुआ ४.३७९.२ है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy