SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९२ चतुर्थः पादः पिय 'संगमि कउ निद्दडी पिअहो परो क्खहो केम्व । मई बिन्नि वि विनासिआ निद्दा न एम्ब न तेम्व ॥ १॥ परमः परः । गुणहि न संपइ कित्ति पर ( ४.३३५.१ ) । सममः समाणुः । कन्तु जु सोहहो' उवमि अइ तं मह खण्डिउ माण ! सीह निरक्खय गय हणइ पिउ पयरक्ख समाण ॥२॥ ध्र वमो ध्रुवुः । चञ्चलु जीविउ ध्रु वु मरण पिअ रूसिज्जइ काई। हो सहि दिअहा रूसणा दि व्वइँ वरिस-सयाई ॥३॥ मोमं । मं धणि करहि विसाउ ( ४.३८५.१ ) । प्रायोग्रहणात् । माणि पणठ्ठइ जइ न तण तो देसडा चइज्ज । मा दुज्जण करपल्लवे हिं दंसिज्जन्तु भमिज्ज ॥ ४ ॥ लोणु' विलिज्जइ पाणिएँण अरि खल मेह म गज्जु । वालिउ गलइ सु झंपडा गोरि तिम्मइ अज्ज ।। ५ ॥ मनाको मणाउं। विहवि पणइ वंकुडउ रिद्धिहि जण सामन्नु । किं पि मगाउ महु पिअहो ससि अणु हरइ न अग्नु ॥ ६॥ अपभ्रंश भाषा में, एवं इत्यादि ( यानी एवम्, परम् समम्, ध्रुवम्, मा और मनाक इन ) शब्दों को १म्ब इत्यादि (यानी एम्ब, पर, समाणु, ध्रुवु, मं और मणा) १. प्रियसंगमे कुतो निद्रा प्रियस्य परोक्षस्य कथम् । __ मया द्वे अपि विनाशिते निद्रा न एवं न तथा ।। २. कान्तः यत् सिंहेन उपमीयते तन्मम खण्डितः मानः । सिंहः नीरक्षकान् गजान हन्ति प्रियः पदरक्षः समम् ।। ३. चञ्चलं जीवितं ध्रुवं मरणं प्रिय रुष्यते किम् । भविष्यत्ति दिवसा रोषयुक्ताः ( रूसणा) दिव्यानि वर्षशतानि ।। ४. माने प्रनष्टे यदि न तनुः ततः देशं त्यजेः । मा दुर्जनकरपल्लवैः दश्यमानः भ्रमेः ॥ ५. लवणं विलीयते पानीयेन अरे खल मेध मा गर्ज । ज्वलितं गलति तत् कुटीरकं गौरी तिम्यति अद्य ।। ६. विभवे प्रनष्टे बकः ऋद्धौ जनसामान्यः । किमपि मनाक् मम प्रियस्य शशी अनुसरति मान्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy