SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः अन्यादृशोभाइसावराइसौ ॥ ४१३ ॥ अपभ्रंशे अन्यादृश-शब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः । अन्नाइसो । अवराइसो | I अपभ्रंश भाषा में, अन्याहश शब्द को अन्नाइस और अवराइस ऐसे आदेश होते हैं । उदा० - अन्नाइसो | अवराइसो । २९० प्रायसः प्राउ - प्राइव - प्राइम्व पग्गिम्वाः ॥ ४१४ ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइम्व पग्गिम्व इत्येते चत्वार आदेशा भवन्ति । 'अन्ने ते दीहर लोअण अन्नु तं भुअजुअलु अन्नु सु घण थण हारु तं अन्तु जि मुहकमलु । अन्नु जि केस लावु सु अन्तु जि प्राउ विहि जेण णि अम्बिणि घडिअ स गुण लायण्णणिहि ॥ १ ॥ प्राइव मुणिह वि भंतडी ते मणि अडा गणन्ति । अखइ निरामइ परमपई अज्ज वि लउ न लहन्ति ॥ २ ॥ अंजलें प्राइव गोरिअहे सहि उव्वत्ता नयणसर । ते संमुह संपेसिआ देति तिरिच्छी घत्त पर ॥ ३ ॥ एसी पिउ रूसे सुँ हउँ रुट्ठी मइँ अणुणेइ । पग्गिम्व ए इ मणोरहई दुक्करु दइउ करेइ ॥ ४ ॥ अपभ्रंश भाषा में, प्रायस् ( इस ) और परिगम्व ऐसे ये चार आदेश होते हैं । ॥ ४ ॥ तक । अव्यय को प्राउ, प्राइव, प्राइम्ब उदा० - अन्ने" 'करेइ ॥ १ ॥ से १. अन्ये ते दोघें लोचने अन्यत् तद् भुजयुगलम् अन्यः स घनस्तनभारः तद् अन्यदेव मुखकमलम् । अग्य एव केशकलापः सः अन्य एव प्रायो विधि: येन नितम्बिनी घटिता सा गुणलावण्यनिधिः ॥ २. प्रायो मुनीनामपि भ्रान्तिः ते मणीन् गणयन्ति । अक्षये निरामये परमपदे अद्यापि लयं न लभन्ते ॥ ३. अबुजलेन प्रायः गौर्याः सखि उद्वृत्ते नयनसरसी । ते सम्मुख सम्प्रेषिते दत्तः तिर्यग् घातं परम् ॥ ४. एष्यति प्रियः रोषिष्यामि अहं रुष्टां मां अनुनयति । प्रायः एतान् मनोरथान् दुष्करः दयितः कारयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy