SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८६ चतुर्थः पादः बिबाहर 'तणु रमवणु किह ठिउ सिरिभाणंद | निरुमर पिएं पिअवि जण सेसह दिण्णी मुद्द ॥ ३ ॥ 'सहि निहु अ तेवं मई जइ पिउ दिट्ठ सदोसु । जेवं न जाणइ मज्झ मणु पक्खावडिअ तासु ॥ ४ ॥ जिवँ जिवँ वं किम लोअहं । तिवँ तिवँ वम्महु निअयसर ( ४. ३४४. १ । । इँ जाणि प्रिय विरहिअहं क विधर होइ विभालि । नवर मिअंकु वितिह तवइ जिह दिणयरु खपगालि ॥ ५ ॥ एवं तिवजिधावुदाहायौं । अपभ्रंश भाषा में, कथं, यथा और तथा इन (शब्दों) के थादि अवयव को प्रत्येक को एम, इम, इह और इध ऐसे ये चार डित् आदेश होते हैं । उदा० - केम समप्पउ .....॥ १ से ४ ॥ तक । जिव जिव.. निअयसर; मई जाणिउ ... खयगालि ॥५॥ इसीप्रकार तिध और जिध ( आदेशों) के उदाहरण ले । याक - तारक- की गीदृशानां दादेर्डेहः ॥ ४०२ ॥ अपभ्रंशे यादृगादीनां दादेरवयवस्य डित् एह इत्यादेशो भवति । मई भणिअउ बलिराम तुहु केहउ मग्गण एहु । जेहु तेहु न वि होइ वड सरें नारायणु एहु ॥ १ ॥ अपभ्रंश भाषा में, यादृक् इत्यादि ( यानी याह, तादृक् कीदृक् और ईदृक् इन शब्दों ) के द-आदि ( यानी हक इस ) अवयव को डित् एह ऐसा आदेश होता है । उदा० -मई एहु ( ४.३७७.२ ) अतां डइसः ॥ ४०३ ॥ अपभ्रंशे यागादीनामदन्तानां यादृशतादृश कीदृशेदृशानां दादेरवयवस्य त् अइस इत्यादेशो भवति । जइसो । तइसो । कइसो । अइसो । अपभ्रंश भाषा में, अदन्त ( = अकारान्त ) यादृक् इत्यादि शब्दों के ( यानी ) १. बिम्बाधरे तन्व्याः रदनव्रणः कथं स्थितः श्रीआनन्द | निरुपमरसं प्रियेण पीत्वा इव शेषस्य दत्ता मुद्रा ॥ सदोषः । तस्य ॥ २. भण सखि निभृतकं तथा मयि यदि प्रियः दृष्टः यथा न जानाति मम मनः पक्षापति तं ३. मया भणित. बलिराजत्वं कीदृग् मार्गणः एषः । यादृक् तादृग् नापि भवति मूर्ख स्वयं नारायण एषः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy