SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरण २८५ अभूतोपि क्वचित् ।। ३६६ ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति । वासु' महारिसि एंड भणइ जइ सुइ सत्थु पमाणु । __ मायहँ चलण नवन्ताहं दिवि दिवि गंगाण्हाणु ॥ १ ॥ क्वचिदिति किम् । वासेण वि भारह खम्भि बद्ध । अपभ्रश माषा में, ( मूल शब्द में ) रेफ न होने पर भी क्वचित् रेफ आता है । उदा०-वासु......"गंगाण्हाणु ॥१॥ (सूत्र में) क्वचित् ऐसा क्यों कहा है ? ( कारण कभी-कभी ऐसा रेफ नहीं आता है । उदा०-- ) वासेण...... 'बद्ध । __आपद्-विपत्-संपदां द इः ॥ ४०॥ अपभ्रंशे आपद् विपद् सम्पद् इत्येतेषां दकारस्य इकारो भवति । अणउ करन्तहो पुरि सहो आवइ आवइ । विवइ । सम्पइ । प्रायोधिकारात् । गुणहि न सम्पय कित्ति पर ( ४.३३५.१ ) । अपभ्रंश भाषा में, आपद्, विपद् और संपद् इन ( शब्दों ) के (अन्त्य) दकार का इकार होता है। उदा.-अणउ....आवडविवइ; संपइ । प्रायः का अधिकार होने से (कभी-कभी इन शब्दों में अन्त्य दकार का इकार नहीं होता है । उदा०-) गुणहिँ..... पर। कथं यथातथां थादेरेमेहेधा डितः ॥ ४०१ ॥ अपभ्रंशे कथं यथा तथा इत्येतेषां थादेरवयवस्य प्रत्येक एम इम इह इध इत्येते डितश्चत्वार आदेशा भवन्ति । केम समप्पउ दुठ्ठ दिणु किध रयणी छुडु होइ । नव वहुदंसणलाल सउ वहइ मणोरह सोइ ॥१॥ ओ गोरीमुह निज्जि अउ वलि लुक्कु मियंकु । अन्नु वि जो परि हविय तणु सो किवें भवँइ निसंकु ॥ २ ॥ १. व्यासः महर्षिः एतद् भगति यदि श्रतिशास्त्रं प्रमाणम् । मातृणां चरणौ नमतां दिवसे दिवसे गंगास्नानम् ॥ २. व्यासेनापि भारतस्तम्भे बद्धम् । ३. क्रमसे:--अनयं कुर्वतः पुरुषस्य आपद् आयाति । विपद् । संपद् । ४. कथं समाप्यतां दुष्टं दिनं कथं रात्रिः शीघ्रं (छुड्ड) भवति । नववधूदर्शनलालसकः वहति मनोरथान् सोऽपि ॥ ५. ओ गौरीमुखनिजितक: वादले निलीनः मृगांकः । अन्योऽपि यः परिभूततनुः स कथं भ्रमति निःशंकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy