SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २८७ यादृश, तादृश, कीदृश और ईदृश इन (शब्दों) के द-आदि (यानी दृश इस) अवयव को डित् अइस ऐसा आदेश होता है। उदा.---जइसो....'अइसो।। यत्रतत्रयोस्त्रस्य डिदेत्थ्यत्तु ।। ४०४ ।। अपभ्रंशे यत्र तत्र शब्दयोस्त्रस्य एत्थु अत्तु इत्येतौ डितौ भवतः । जइ' सो धडदि प्रयावदी केत्थु वि लेप्पिणु सिक्खु । जेत्थ वितेत्थु विएत्थु जगि भण तो तहि सारिक्खु ॥ १ ॥ जत्तु ठिदो । तत्तु ठिदो। अपभ्रंश भाषा में, यत्र और तत्र इम शब्दों में से त्र ( इस अवयव ) को डित् एत्थु और अत्त ऐसे ( आदेश ) होते हैं । उदा० जइसो.. .. सारिक्खु ॥ १ ॥; जत्तु" ""डिदो। एत्थु कुत्रात्रे ॥ ४०५ ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्र शब्दस्य डित् एत्थ इत्यादेशो भवति । केत्थ वि लेप्पिणु सिक्खु : जेत्थ वि तेत्थ वि एत्थ जगि ( ४.४०४.१ ) । अपभ्रंश भाषा में, कुत्र ओर अत्र इम शब्दों में से व शब्द को डित् एन्थु ऐसा आदेश होता है। उदा० --- केत्थु वि . . "एत्थु जगि । यावत्तावतोर्वादेर्म उं महिं ॥४०६ ॥ अपभ्रंशे यावत्तावदित्यव्ययोर्वकारादेरवयवस्य म उ महिं इत्येते त्रय आदेशा भवन्ति । जाम न निवडइ कुम्भयडि सहि चवेड चडक्क । ताम समत्तह मयगलहं पइ पइ वज्जइ ढक्क ॥ १॥ "तिलहँ लिलत्तणु ताउँ पर जाउँ न नेह गलन्ति । नेहि पणटठइ ते ज्जि तिल फिट वि खल होन्ति ॥ २॥ "जामहि विसमी कज्जगइ जीवह मज्झे एइ। तामहि अच्छउ इयरु जणु सुअणु वि अन्त: देइ ।। ३ ।। १. यदि स घटयति प्रजापतिः लात्वा शिक्षाम् । यत्रापि अत्र जगति भग तदा तस्याः सहक्षीम् ।। २. क्रम से :--यत्र स्थितः । तत्र स्थितः । ३. यावत् न निपतति कुम्भतटे सिंह चपेटा-चटात्कारः। __ तावत् समस्तानां मदकलानां ( गजानां ) पदे पदे ढक्का ॥ ४. तिलानां तिलत्वं तावत् परं यावत् न स्नेहा: गलन्ति । स्नेहे पनष्टे ते एव तिलाः तिला म्रष्ट्वा खलाः भवन्तिः ॥ ५. यावद् विषमा कायंगतिः जीवानां मध्ये आयाति । तावत् आस्तामितरः जनः सुजनोऽप्यन्तरं ददाति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy