SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८० चितुर्थः पादः मेल्लि ॥१॥ उ (उन ऐसा आदेश):-भमरा कयम्बु ॥२॥ ए (ए. ऐसा आदेश):प्रिय.... कवालु ॥३॥ (विकल्प-) पक्षमें:-सुमरहि, इत्यादि । वत्यति स्यस्य सः ॥ ३८८ ।। अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति । दिअहा' जन्ति झडप्पडहिं पडहि मनोरह पच्छि। जं अच्छइ तं माणि अइ होसइ करतु म अच्छि ॥ १॥ पक्षे। होहिइ। अपभ्रंश भाषा में, भविष्यार्थक त्यादि ( प्रत्ययों) में से स्य (प्रत्यय ) को स (ऐसा आदेश) विकल्प से होता है। उदा०-दिअहा अच्छि ॥१॥ (विकल्प-) पक्षमें:--होहिइ। क्रियेः कीसु ॥ ३८६ ।। क्रिये इत्येतस्य क्रियापदस्यापभ्रंशे की सु इत्यादेशो वा भवति । सन्ता' भोग लु परिहरइ तसु कंतहो बलि कीसु। तसु दइवेण वि मुण्डियउँ जसु खल्लिहडउँ सोसु ॥ १॥ पक्षे। साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः। बलि कि ज्जउँसुअणस्सु ( ४.३३८.१)। . अपनश भाषा में, क्रिये इस क्रियापद को कोसु ऐसा आदेश विकल्प से होता है। उदा.-सन्ताभोग....."सीसु ॥१॥ (विकल्प- ) पक्षमें:-साध्यमान अवस्था में से क्रिये इस संस्कृत शब्द से यह (यानी मागे दिया हुआ) प्रयोग होता है। उदा०बलि....""सुअणस्सु । भुवः पर्याप्तौ हुच्चः ॥ ३६० ॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति । अइतुंगत्तण जं थणहं सो छेयउ न हु लाहु। सहि जइ केवइ तुडिवसेण अहरि पहुच्चइ नाहु ॥१॥ १. दिवसा यान्ति वेगः (झडप्पडहिं) पतन्ति मनोरथाः पश्चात् । यदास्ते तन्मान्यते भविष्यति (इति) कुर्वन् मा आस्स्व ॥ २. सतो भोगान् यः परिहरति तस्व कान्तस्य बलिं क्रिये । बस्य देवेनैव मुण्डितं यस्य खल्वाट शीर्षम् ॥ ३. अपितुङ्गत्वं यत् स्तनयोः सच्छेदकः न खलु साभः । सखि यदि कथमपि त्रुटिवशेन अधरे प्रभवति नाथः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy