SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २८१ अपभ्रंश भाषा में, पर्याप्ति अर्थ में होने वाले भू ( यानी प्र+भू इस ) धातु को हुच्च ऐसा आदेश होता है। उदा०-अइतगत्तण ..."नाहु ॥१॥ बेगो ब्रुवो वा ॥ ३६१॥ अपभ्रंशे ब्रूगोर्धातोव इत्यादेशो वा भवति । ब्रुवह' सुहासिउ किं पि। पक्षे। इत्तउ ब्रोप्पिणु सउणि ठिउ पुणु दूसासणु ब्रोप्पि। तो हउँ जाणउं राहो हरि जइ महु अग्गइ ब्रोप्पि ।।१।। अपभ्रश भाषा में, ब धातु को अब ऐसा आदेश विकल्प से होता है। उदा.ब्रुवह "किपि । (विकल्प-) पक्षमें:-इत्तउँ..."व्रोप्पि ॥१॥ ब्रजेवुजः ।। ३९२ ॥ अपभ्रंशे व्रजतेर्धातोर्वत्र इत्यादेशो भवति । वनइ । कुप्पि । वुप्पिणु। अपभ्रंश भाषा में, व्रजमि (Vवज्) धातु को वृन ऐसा आदेश होता है। उदा०खुबइ..."वुने प्पिण । दृशेः प्रस्सः ॥ ३६३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति । प्रस्सदि। अपम्रश भाषा में, दृश् धातु को ऐसा आदेश होता है। उदा०-प्रस्सदि । ग्रहेण्हः ।। ३६४॥ अपभ्रंशे बहेर्धातोह इत्यादेशो भवति । पढ' गृण्हेप्पिणु व्रतु । अपभ्रंण भाषा में, ग्रह धातु को गृह ऐसा बादेश होता है। उदा०पर 'वतु। तक्ष्यादीनां छोल्लादयः ॥ ३६५ ॥ अपभ्रंशे तक्षि प्रभतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति । जिवं तिवं तिक्खा लेवि कर जइ ससि छोल्लि ज्जन्तु । तो जइ गोरिहें मुहकमलि सरिसिम का वि लहन्तु ॥१॥ १. ब्रूत सुभाषितं किमपि ।। २. इयत् उक्त्वा शकुनिः स्थितः पुनःशासन उक्त्वा । ___ तदा अहं जानामि एष हरिः यदि ममाग्रतः उक्त्वा ॥ ३. पठ गृहीत्वा व्रतम् । ४. यथा तथा तीक्ष्णान् लात्वा करान् यदि शशी अतक्षिष्यत । तदा जगति गौर्या मुखकमलेन सदृशतां कामपि मलप्स्यत ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy