SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २७१ 'आयई लोअहो लोअणई जाई सरई न भन्ति ।। अप्पिए दिइ मउलिअहिं पिए दिट्ठइ विहसन्ति ॥ १॥ सोसउ म सोसउ चिअ उअही वडवानकस्स किं तेण । जं जलइ जले जलणो आएण वि किं न पज्जत्तं ॥ २ ॥ आयहो दढ कलेवरहो ज वाहिउ तं सारु । जइ उट्ठभइ तो कुहई अह डज्झइ तो छारु ॥ ३ ॥ अपभ्रंश भाषा में, विभक्ति प्रत्यय आगे होने पर, इदम् ( इस सर्वनाम ) शब्द को आय ऐसा आदेश होता है। उदा०-आयई....."विहसन्ति ॥ १ ॥; सोसउ"" पज्जत्तं ॥२॥; आयहो..'छारु ॥३॥ सर्वस्य साहो वा ॥ ३६६ ॥ अपभ्रशे सर्वशब्दस्य साह इत्यादेशौ वा भवति । साहु वि लोउ तडफडइ वडुत्तणहों तणेण । वड्डप्पणु परि पाविअइ हत्थि मोक्कल डेण ॥ १॥ पक्षे। "सव्व वि। अपभ्रंश भाषा में, सर्व ( इस सर्वनाम ) शब्द को साह ऐसा आदेश विकल्प से होता है । उदा०-साह..... 'मोक्कलडेण ॥१॥ (विकल्प-) पक्ष में:-सवृधि । किमः काई-कवणौ वा ।। ३६७ ।। अपभ्रशे किमः स्थाने काइं कवण इत्यादेशौ वा भवतः । जाइ न सु आवइ दइ घरु काई अहो मुहु तुज्झु । वयणु जु खण्डइ तउ सहिए सो पिउ होइ न मज्झु ॥१॥ १. इमानि लोकस्य लोचनानि जाति स्मरन्ति न भ्रान्तिः । अप्रिये दृष्टे मुकुलन्ति प्रिये दृष्टे विकसन्ति । २. शुष्यतु मा शुष्यतु एव (वा) उदधिः वडवानलस्य कि तेन । यद् ज्वलति जले ज्वलनः एतेनापि कि न पर्याप्तम् ।। ३. अस्य दग्धकलेवरस्य यद् वाहितं ( = लब्धं ) तत् सारम् । यदि आच्छाद्यते ततः कुथ्यति अथ (यदि) दह्यते ततः क्षारः ॥ ४. सर्वोऽपि लोकः प्रस्पन्दते (तडप्फडइ) महत्त्वस्य कृते । महत्त्वं पुनः प्राग्यते युक्तेन । ५. सर्वः अपि । ६. यदि न स आयाति दूति गृहं कि अघो मुखं तव । बचनं यः खण्डयति तव सखि के स प्रियो भवति न मम ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy