SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ क्लीवे जस्-शसोरिं ।। ३५३ ।। १ ॥ अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस्शसोः इं इत्यादेशो भवति । 'कमलई मेल्लवि अलि उलई करिगण्डाइँ महन्ति । असुलहमेच्छण जाहँ भलि ते ण वि दूर गणन्ति ॥ अपभ्रंश भाषा में, नपुंसकलिंग में होने वाली संज्ञा के शसू इन ( प्रत्ययों ) को इं ऐसा आदेश होता है । उदा०कान्तस्यति उं स्यमोः ॥ ३५४ ॥ प्राकृतव्याकरणे - अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उ इत्यादेशो भवति । अन्नु जु तुच्छउँ तहें धणहे ( ४.३५०.१ ) । भगउँ देखिविनिअयबलु बलु पसरिअउँ परस्सु 1 उम्मिल्लइ ससिरेह जिवं करि करवालु पिस्सु ॥ १ ॥ अपभ्रंश भाषा में, नपुंसकलिंग में होने वाली ककारान्त संज्ञा का जो ( अन्त्य ) अकार, उसके आगे सि और अम् (प्रत्यय) होने पर उस (अकार) को उं ऐसा आदेश होता है । उदा० अम्नु ... धणहें; भग्गउँपियस्सु "१ ॥ सर्वादेङसेहीं ।। ३५५ ।। आगे आने वाले जस् और ग्रणन्ति ॥ १ ॥ - कमलई अपभ्रंशे सर्वादेरकारान्तात् परस्य ङसेह इत्यादेशो भवति । जहां होन्त' आगदो' । तहां होन्त' उ आगदो' । कहां होन्तउ" आगदो" । अपभ्रंश भाषा में, अकारान्त सर्वनामों (सर्वादि) के आगे आने वाले ङसि ( प्रत्यय ) को हां ऐसा आदेश होता है | उदा० -जहां • " आगदो । किमो डिहे वा ।। ३५६ ।। अपभ्रंशे किमोकारान्तात् परस्य ङसे डिहे इत्यादेशो वा भवति । ज' हे तुट्टर नेहडा मइँ सहुँ न वि तिल-तार | तं किहे" वं हि लोअणे हि जोइज्जउँ सय-वार ॥ १ ॥ Jain Education International १. कमलानि मुक्त्वा अलिकुलानि करिगण्डान् कांक्षन्ति । असुलभं एष्टं येषां निर्बन्ध : (भलि) ते नापि (नैव ) दूरं गणयन्ति ॥ २. भग्नकं दृष्ट्वा निजक- बलं बलं प्रसृतकं परस्य । उन्मीलति शशिलेखा यथा करे करबालः प्रियस्य ॥ २६७ ३. यस्मात् । ४. भवान् । ६. तस्मात् । ७. कस्मात् । ८. यदि तस्याः त्रुट्यतु स्नेहः मया सह नापि तिलतार : ( ? ) । तत् कस्माद् वक्ताभ्यां लोचनाभ्यां दृश्ये ( अहं ) शतवारम् ॥ ५. आगतः । For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy