SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६६ चतुर्थः पादः इसे फोडेन्ति' जे हिय डउँ अप्पणउँ ताहँ पराई कवण घृण । रक्खे ज्जहु लोअहो अप्पणा बालहे जाया विसम थण ॥ २ ॥ अपभ्रंश भाषा में, स्त्रीलिंग में होने वालो संज्ञा के आगे आने वाले ङस् और इसि इन ( प्रत्ययों ) को हे ऐसा आदेश होता है । उदा० ङस् ( का आदेश ):तुच्छमज्झहे. •ण माइ ॥ ङसि ( का आदेश ) :- फोडेन्ति विसम थण ॥ २ ॥ भ्यसामोहुँः || ३५१ । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस .. भवति । भल्ला हुआ जु मारिया बहिणि महारा कन्तु । लज्जेज्जन्तु वयंसिअहु जइ भग्गा घरु एन्तु ॥ १ ॥ वयस्याभ्यो वयस्यानां वेत्यर्थः । आमच हु इत्यादेशो अपभ्रंश भाषा में, स्त्रीलिंग में होने बाली संज्ञा के आगे आने वाले भ्यस् और आम् इन (प्रत्ययों) को हु ऐसा आदेश होता है । उदा० भल्ला':''''एन्तु ॥ १ ॥ ( इस उदाहरण में, वयंसिमहु यानी ) वयस्याभ्यः (सरवोओं से ऐसी पंचमी विभक्ति) अथवा वयस्थानाम् (सखमों के ऐसी षष्ठी विभक्ति), ऐसा अर्थ है । डेहिं ।। ३५२ ।। : अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य ङः सप्तम्येकवचनस्य हि इत्यादेशो भबति । वासु उड्डावन्ति अए पिउ दिट्ठउ सहस ति । अद्धा वलया महिहि गय अद्धा फुट्ट तडत्ति ॥ १ ॥ अपन भाषा में, स्त्रीलिंग में होने वाली संज्ञा के आगे आने वाले ङि को यानी सप्तमी एकवचनी प्रत्यय को हि ऐसा आदेश होता है । उदा० - वायसु तडति ॥२॥ १. स्फोटमतः यौ हृदयं आत्मीयं तयोः परकीया (परविषये) का घृणा । रक्षत लोकाः आत्मानं बालायाः जातो विषमौ स्तनौ ॥ Jain Education International २. भव्यं (साधु) भूतं यन्मारितः भगिनि अस्मदीयः कान्तः । अलब्जिष्यत् वयस्याभ्यः यदि भग्नः गृहं ऐष्यत् ॥ ३. वायसं उमडापयन्त्या प्रियो दृष्टः सहसेति । अर्धानि वलयानि मह्यां गतानि अर्धोनि स्फुटितानि तटिति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy