SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २६८ चतुर्थः पादः अपभ्रंश भाषा में, अकारान्त किम् ( यानी क ) इस सर्वनाम के आगे आने वाले असि (प्रत्यय) को डिहे ऐसा आदेश विकल्प से होता है । उदा.-जइ. सयबार॥१॥ डेहि ॥ ३५७ ॥ अपभ्रंशे सर्वादेरकारान्तात् परस्य डे: सप्तम्येकवचनस्य हिं इत्यादेशो भवति। जहि कप्पिज्जइ' सरिण सरु छिज्जइ खग्गिण खग्गू । तहि तेहइ भडघडनिवहि कन्तु पयासइ मग्गु ॥ १॥ एक्कहि अक्खिहिं सावण अन्नहिं भद्दवउ माहउ महिअल सत्थरि गण्डत्थले सरउ । अंगहिं गिम्ह सुहच्छी-तिलवणि मग्गसिरु तहें मुद्धहें मुहपंकइ आवासिउ सिसिउ ॥ २ ॥ हि अडा फुट्टि तड ति करि कालक्खेवें काई । देक्खउँ हयविहि कहि ठवइ पइँ विणु दुक्खसयाई ॥ ३॥ अपभ्रंश भाषा में, अकारान्त सर्वनाम के आगे आने वाले डि (प्रत्यय) को यानी सप्तमी एकवचनी प्रत्यय को हिं ऐसा आदेश होता है। उदा०---जहि "मग्गु ॥१॥ एक्कहि....."सिसिरु ॥२॥; हिसडा...."सयाई ॥३॥ यत्तत्किभ्यो उसी डासुर्नवा ॥ ३५८ ॥ अपभ्रंशे यत्तत् किम् इत्येतेभ्योकारान्तेभ्यः परस्य ङसो डासु इत्यादेशो वा भवति । कन्तु महारउ हलि सहिए निच्छई रूसइ जासु । अथिहिं सथिहिं हत्थि हिं वि ठाउ वि फेडइ तासु ॥१॥ १. यत्र ( यस्मिन् ) कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः । तस्मिन् तादृशे भट-घटा-निवहे कान्तः प्रकाशयति मार्गम् । २. एकस्मिन् अक्षिणश्रावणः अन्यस्मिन् भाद्रपद: माधवः ( माधकः ) महीतल-स्रस्तरे गण्डस्थले शरत् । अङ्गेष ग्रीष्मः सुरवासिका-तिलवने मार्गशीर्षः तस्याः मुग्धायाः मुखपंकजे आवासितः शिशिरः । ३. हृदयस्फुटतटिति ( शब्दं ) कृत्वा कालक्षेपेण किम् । पश्यामि हतविधिः क्व स्थापयति त्वया विना दुःखशतानि । ४. कान्तः अस्मदीयः हला सखिके निश्चयेनरुष्यति यस्य (यस्मै)। अस्त्र: शस्त्रः हस्तैरपि स्थानमपि स्फोटयति तस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy