________________
२६८
चतुर्थः पादः
अपभ्रंश भाषा में, अकारान्त किम् ( यानी क ) इस सर्वनाम के आगे आने वाले असि (प्रत्यय) को डिहे ऐसा आदेश विकल्प से होता है । उदा.-जइ. सयबार॥१॥
डेहि ॥ ३५७ ॥ अपभ्रंशे सर्वादेरकारान्तात् परस्य डे: सप्तम्येकवचनस्य हिं इत्यादेशो भवति।
जहि कप्पिज्जइ' सरिण सरु छिज्जइ खग्गिण खग्गू । तहि तेहइ भडघडनिवहि कन्तु पयासइ मग्गु ॥ १॥
एक्कहि अक्खिहिं सावण अन्नहिं भद्दवउ माहउ महिअल सत्थरि गण्डत्थले सरउ । अंगहिं गिम्ह सुहच्छी-तिलवणि मग्गसिरु
तहें मुद्धहें मुहपंकइ आवासिउ सिसिउ ॥ २ ॥ हि अडा फुट्टि तड ति करि कालक्खेवें काई ।
देक्खउँ हयविहि कहि ठवइ पइँ विणु दुक्खसयाई ॥ ३॥ अपभ्रंश भाषा में, अकारान्त सर्वनाम के आगे आने वाले डि (प्रत्यय) को यानी सप्तमी एकवचनी प्रत्यय को हिं ऐसा आदेश होता है। उदा०---जहि "मग्गु ॥१॥ एक्कहि....."सिसिरु ॥२॥; हिसडा...."सयाई ॥३॥
यत्तत्किभ्यो उसी डासुर्नवा ॥ ३५८ ॥ अपभ्रंशे यत्तत् किम् इत्येतेभ्योकारान्तेभ्यः परस्य ङसो डासु इत्यादेशो वा भवति ।
कन्तु महारउ हलि सहिए निच्छई रूसइ जासु ।
अथिहिं सथिहिं हत्थि हिं वि ठाउ वि फेडइ तासु ॥१॥ १. यत्र ( यस्मिन् ) कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः ।
तस्मिन् तादृशे भट-घटा-निवहे कान्तः प्रकाशयति मार्गम् । २. एकस्मिन् अक्षिणश्रावणः अन्यस्मिन् भाद्रपद: माधवः ( माधकः ) महीतल-स्रस्तरे गण्डस्थले शरत् । अङ्गेष ग्रीष्मः सुरवासिका-तिलवने मार्गशीर्षः तस्याः मुग्धायाः मुखपंकजे आवासितः शिशिरः । ३. हृदयस्फुटतटिति ( शब्दं ) कृत्वा कालक्षेपेण किम् ।
पश्यामि हतविधिः क्व स्थापयति त्वया विना दुःखशतानि । ४. कान्तः अस्मदीयः हला सखिके निश्चयेनरुष्यति यस्य (यस्मै)।
अस्त्र: शस्त्रः हस्तैरपि स्थानमपि स्फोटयति तस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org