SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे 'अग्गिएँ उन्हउ होइ जगु वाएँ सीअलु तेवँ । अरिंग सोअला तसु उत्तणु के जो पुणु स्वारौ। ॥ १ ॥ विष्पि - आरज जइ वि पिड तो वि तं आणहि अज्जु । अग्गिण दङ्ढाजइ विघरु तो तें अगिंग कज्जु ॥ २ ॥ एवमुकारादाप्युदाहार्याः । अपभ्रंश भाषा में (शब्द के अन्त्य) इकार और उकार इनके आगे आने वाले टावचन को एं और ( सूत्र में से ) चकार के कारण ण और अनुस्वार ( ऐसे ये आदेश ) होते हैं । उदा० -एं (आदेश) - अग्गिएँ वे वं ॥ १ ॥ ण और अनुस्वार (आदेश) :विष्पिअ आरउ कज्जु २ | इसी प्रकार उकार के आगे ( आने वाले टा-बचन को होने वाले आदेशों के) उदाहरण ले । 1. स्यम् - जस्-शसां लुक् ॥ ३४४ ॥ अपभ्रंशेसि अम् जस शस् इत्येतेषां लोपो भवति । एइ ति घोडा एह थलि ( ४.३३०.४ ) इत्यादि । अत्र स्यम्जसां लोपः । जिवँ जिवँ वंकिम 'लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्महु निअय- सर खर- पत्थरि तिक्खेइ ॥ १ ॥ अत्र स्यम् शसां लोपः ॥ I अपभ्रंश भाषा में, सि, अम्, जस् और शस् इन ( प्रत्ययों ) का लोप होता उदा०- ए इ तिथलि, इत्यादि; यहाँ सि, अम् और जस् इन ( प्रत्ययों ) का लोप हुआ है । ( तथा ) जिवँ जिवँ तिक्खेइ ॥ १ ॥ ; यहाँ सि, अम् और शस् इन ( प्रत्ययों ) का लोप हुआ है । षष्ठ्याः || ३४५ ।। अपभ्रंशे षष्ट्या विभक्त्याः प्रायो लुग् भवति । संगर'- सराहिँ जु वणिज्जइ देक्खु अम्हारा कन्तु । अइमत्तहं चत्तं कुसहं गय कुम्भई दारन्तु ॥ १ ॥ पृथग्योगो लक्ष्यानुसारार्थः । २६३ १. अग्निना उष्णं भवति जगत् वातेन शीतलं तथा । यः पुनः अग्निना शीतलः तस्य उष्ण त्वं कथम् ॥ २. विप्रियकारकः यद्यपि प्रियः तदापि तं आनय अद्य । अग्निना दग्धं यद्यपि गृहं तदापि तेन अग्निना कार्यम् ॥ ३. यथा यथा वक्रिमाणं लोचनयोः नितरां श्यामला शिक्षते । तथा तथा मन्मथः निजक-शरान् खर- प्रस्तरे तीक्ष्णयति ॥ ४. सङ्गरतेयु यो वयं पश्य अस्माकं कान्तम् । अतिमत्तानां त्यक्ताङ्कुशानां गजानां कुम्भानु दारयन्तम् ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy