SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २६१ अपभ्रंश भाषा में, ( शब्द में से अन्त्य ) अकार के आगे आने वाले भ्यस् (प्रत्यय) को यानी पञ्चमी बह ( = अनेक ) बचनो प्रत्यय को हुँ ऐसा आदेश होता है । उदा०-~-दूरुड्डाणे." " चूरुकरेइ ॥ १ ॥ ङसः सु-हो-स्सवः ॥३३८ ॥ अपभ्रंशे अकारात् परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति । जो गुण गोवइ 'अप्पणा पयडा करइ पर स्सु ।। तसु हउँ कलिजुगि दुल्लहहो बलि किज्ज उं सुअणस्सु ॥ १ ॥ अपभ्रंश भाषा में, ( शब्द में से . अन्त्य : अकार के आगे आने वाले उस् (प्रत्यय ) के स्थान पर सु, हो, और स्सु ऐसे तीन आदेश होते हैं । उदा० -- जो गुण" सुअणस्सु ॥ १ ॥ आमो हं ।। ३३९ ॥ अपभ्रंशे अकारात् परस्यामो हमित्यादेशो भवति । तणहँ तइज्जी भङ्गि न वि ते अवड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ अह सह सई मज्जन्ति ॥ १॥ अपभ्रंश भाषा में, ( शब्द में से अन्त्य ) अकार के आगे आने वाले आम् ( प्रत्यय ) को हं ऐसा आदेश होता है। उदा०-तणह... - मज्जन्ति । १॥ हुं चेदुद्भ्याम् ॥ ३४० ॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हु हं चादेशौ भवतः । दइबू घडावइ वणि तरुह सउणिहँ पक्क फलाई। तो बरि सुक्ख पइट्ठण वि कण्णहिं खल वयणाई॥१॥ प्रायोधिकारात् क्वचित् सुपोपि ह। 'धवलु विसूरइ सामि अहो गरुआ भरु पिक्खेवि। हउँ कि न जुत्तउ दुहँ दिसिहि खण्डइँ दोण्णि करेवि ॥ २ ॥ १. यः गुणान् गोपयति आत्मीयान् प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ॥ २. तृणानां तृतीया भङ्गी नापि ( - नैव ) तानि अवटतटे वसन्ति । अथ जनः लगित्वा उत्तरति अथ सहस्वयं मज्जन्ति । ३. देवः घ'यति वने तरूणां शकुनीनां ( कृते ) पक्वफलानि । तद् वरं सौख्यं प्रविष्टानि नापि कर्णयोः खल वचनानि ॥ ४. धवल: खिद्यति ( घिसूरइ ) स्वामिनं गुरु' भारं प्रेक्ष्य । अहं कि न युक्तः द्वयोर्दिशो खण्डे वे कृत्वा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy