SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६० चतुर्थः पादः भिस्येद्वा ॥ ३३५॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति । गुणहि 'न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहइ बोड्डिअ विगय लक्खे हिं घेप्पन्ति ॥ १॥ अपभ्रंश भाषा में, मिस् ( प्रत्यय ) आगे होने पर, ( शब्द में से अन्त्य ) अकार का एकार विकल्प से होता है। उदा--गुणहि... .. 'घेप्पन्ति ! १ ॥ ङसेहेंहू ॥ ३३६ ॥ अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात् परस्य ङसेहूँ हु इत्यादेशौ भवतः। वच्छहे गृण्हइ फलई जणु कडपल्लव वज्जेई । तो वि महद्म सूअण जिव ते उच्छंगि धरेइ ॥१॥ वच्छह गृण्हइ। ( सूत्र ४.३३१ में से ) अस्य ( -- अकारस्य ) यह ( षष्ठयन्त पद अब इस प्रस्तुत सूत्र के बारे में ) पञ्चम्यन्त ( यानी अकारात ) ऐसा बदल करके लिया गया है । अपभ्रंश भाषा में, ( शब्द में से अन्त्य ) अकार के आगे आने वाले सि (प्रत्यय) को हे और ह ऐसे आदेश होते हैं। उदा.-वच्छहे... .."धरेइ ॥ ९॥; वच्छहु गृण्हइ। भ्यसो हुँ ॥ ३३७ !! अपभ्रंशे अकारात् परस्य भ्यसः पञ्चमीबहवचनस्य हु इत्यादेशो भवति। दूरुड्डाणे पडिउ खलु अप्पणु जण मारेड ।। जिह गिरि सिं गहुं पडिअ सिल अन्नु वि चरुकरे इ॥ १॥ १. गुणः न संपत् कीतिः परं (जनाः) फलानि लिखितानि मुञ्जन्ति । केसरी न लभते कपर्दिकामपि ( बोड्डिअ ) गजाः लक्षः गृह्यन्ते ॥१॥ २. वृक्षात् गृह्णाति फलानि जनः कटु पल्लवान् वर्जयति । ततः अपि महाद्रुमः सुजनः यथा तान् उत्सङ्गे धरति । ३. वृक्षात् गृह्णाति । ४. दूरोड्डाणेन पतितः खलः आत्मानं जनं ( च ) मारयति । यथा गिरिशृङ्गेभ्यः पतिता शिला अन्यदपि चूर्णीकरोति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy