SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे २२७ सरइ । हरइ । तरइ । जरइ। धातु के अन्त्य ऋ-वर्ण को अर आदेश होता है। उदा०-करइ...'जरइ । वृषादीनामरिः ॥ २३५ ॥ वृष इत्येवं प्रकाराणां धातूनां ऋवर्णस्य अरिः इत्यादेशो भवति । वृष वरिसइ । कृष् करिसइ । मृष् मरिसइ । हृष हरिसइ। येषामरिरादेशो दृश्यते ते वृषादयः । वृष् इत्यादि प्रकार के धातुओं के ऋ-वर्ण को अरि ऐसा आदेश होता है । उदा०-वृष वरिसइ.....'हरिसइ । जिन धातुओं में अरि ऐसा आदेश दिखाई देता है, वे वृष इत्यादि प्रकार के धातु होते हैं । रुषादीनां दीर्घः ॥ २३६ ॥ __ रुष इत्येव प्रकाराणां धातुनां स्वरस्य दीर्घो भवति । रूसइ' । तूसइ। सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि । __ रुष् इत्यादि प्रकार के धातुओं के ( ह्रस्व ) स्वर का दीर्घ ( स्वर ) होता है। उदा०-रूस... " सीसइ, इत्यादि । युवर्णस्य गुणः ॥ २३७ ॥ धातोरिवर्णस्य च किङत्यपि गुणो भवति । जेऊण'। नेऊण । नेइ । नेन्ति । उडडेइ । उडडेन्ति' । मोत्तण" । सोऊण । क्वचिन्न भवति । नीओ। उड्डीणो । धातु के इ-वर्ण का, विङत् प्रत्यय आगे होने पर भी, गुण होता है। उदा०जेऊण ...... सोऊण । क्वचित् ( ऐसा गुण ) नहीं होता है । उदा०-नीमो, उड्डीणो। __ स्वराणां स्वराः ॥ २३८ ॥ धातष स्वराणां स्थाने स्वरा बहलं भवन्ति । हवई हिवइ। चिणइ चुणइ । सद्दहणं सदृहाणं । धावइ धुवइ । रुवइ र वइ । क्वचिन्नित्यम् । देइ । लेइ । विहेइ । नासइ । आर्षे । बेमि । ___ धातुओं में स्वरों के स्थान पर ( अन्य ) स्वर बहुलत्व से आते हैं। उदा.१. क्रमसे:- रुष् । तुष । शुष् । दुष् । पुष । शिष् । २./जि । ३. नी। ४. उड्डी। ५. मुच् । ६. श्रु । ७. नीत . ८. उड्डोन । ९. क्रमसे:- मू । चि । श्रद्धान IVधात् ।। रुद् । १०. क्रमसे:- दा।Vला विभी। नश् । ११. ब्रू । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy