________________
चतुर्थः पादः
सृज् धातु के अन्त्य वर्ग का र होता है । उदा० -- मिसिरइ....वोसिरामि । शकादीनां द्वित्वम् २३० ॥
शकादीनामन्त्यस्य द्वित्वं भवति । शक् सक्कइ । जिम् जिम्मइ । लग् लग्गइ । मग् मग्गइ । कुप् कुप्पइ । नश् नस्सइ । अट् परिअट्टइ' । लुट् पलोटूटइ' । तुट् तुट्टइ । नट् नट्टइ । सिव सिव्वइ इत्यादि ।
शक् इत्यादि धातुओं के अन्त्य वर्ण का द्विस्व होता है । उदा० शक सक्कइ ... सिव् सिग्वइ, इत्यादि ।
२२६
स्फुटिचलेः ||
२३१ ॥
अनयोरन्त्यस्य द्वित्वं वा भवति । फुट्टइ फुडइ । चल्लइ चलइ | ( स्फुट् और चल् इन धातुओं के अन्त्य वर्ण का द्वित्व विकल्प से होता है । उदा. -फुट्ट इ 'चलइ ।
प्रादेर्मीलेः २३२ ।।
प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति । पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । सम्मिल्लइ सम्मीलइ । उम्मिल्लइ उम्मीलइ । प्रादेरिति किम् । मोलइ ।
उपसर्गं के ( प्रादेः ) आगे होनेवाले मील धातु के अन्त्य ( व्यञ्जन ) का द्वित्व विकल्प से होता है । उदा०--- पमिल्लइ "उम्मीलइ । उपसर्ग के आगे होनेवाले ( कील धातु के ) ऐसा क्यों कहा है ? कारण वीछे उपसगं न हो, तो मील के अन्त्य वर्ण का द्वित्व नहीं होता है । उदा०
(
) मीलइ |
उवर्णस्यावः २३३ ।
धातोरन्त्यस्य वर्णस्य अवादेशो भवति । नुङ् निण्हवइ । हु निहवइ ।
च्युङ् चवइ रु रवइ । कु कवइ । सू सवइ पसवइ ।
धातु के अन्त्य उ-वर्ण को अव ऐसा आदेश होता है । उदा०- - हनु ( हनुङ् ) निण्हवइ...
पसवइ ।
ऋवर्णस्यारः ।। २३४ ॥
धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति । करइ । धरइ | मरइ | वरइ ।
१. परि + अट् ।
३. क्रमसे : -- प्रमील् । निमोल् | मंमील् | उन्मील् । ५. नि+हु |
७. क्रम से :
२. प्र + लुट् ।
४.
Jain Education International
:– कृ । धृ । मृ । ब । वृ । सृ । हृ । त । जृ । जृ ।
For Private & Personal Use Only
नि + हनु ।
६. प्र + सू ।
www.jainelibrary.org