SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः सृज् धातु के अन्त्य वर्ग का र होता है । उदा० -- मिसिरइ....वोसिरामि । शकादीनां द्वित्वम् २३० ॥ शकादीनामन्त्यस्य द्वित्वं भवति । शक् सक्कइ । जिम् जिम्मइ । लग् लग्गइ । मग् मग्गइ । कुप् कुप्पइ । नश् नस्सइ । अट् परिअट्टइ' । लुट् पलोटूटइ' । तुट् तुट्टइ । नट् नट्टइ । सिव सिव्वइ इत्यादि । शक् इत्यादि धातुओं के अन्त्य वर्ण का द्विस्व होता है । उदा० शक सक्कइ ... सिव् सिग्वइ, इत्यादि । २२६ स्फुटिचलेः || २३१ ॥ अनयोरन्त्यस्य द्वित्वं वा भवति । फुट्टइ फुडइ । चल्लइ चलइ | ( स्फुट् और चल् इन धातुओं के अन्त्य वर्ण का द्वित्व विकल्प से होता है । उदा. -फुट्ट इ 'चलइ । प्रादेर्मीलेः २३२ ।। प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति । पमिल्लइ पमीलइ । निमिल्लइ निमीलइ । सम्मिल्लइ सम्मीलइ । उम्मिल्लइ उम्मीलइ । प्रादेरिति किम् । मोलइ । उपसर्गं के ( प्रादेः ) आगे होनेवाले मील धातु के अन्त्य ( व्यञ्जन ) का द्वित्व विकल्प से होता है । उदा०--- पमिल्लइ "उम्मीलइ । उपसर्ग के आगे होनेवाले ( कील धातु के ) ऐसा क्यों कहा है ? कारण वीछे उपसगं न हो, तो मील के अन्त्य वर्ण का द्वित्व नहीं होता है । उदा० ( ) मीलइ | उवर्णस्यावः २३३ । धातोरन्त्यस्य वर्णस्य अवादेशो भवति । नुङ् निण्हवइ । हु निहवइ । च्युङ् चवइ रु रवइ । कु कवइ । सू सवइ पसवइ । धातु के अन्त्य उ-वर्ण को अव ऐसा आदेश होता है । उदा०- - हनु ( हनुङ् ) निण्हवइ... पसवइ । ऋवर्णस्यारः ।। २३४ ॥ धातोरन्त्यस्य ऋवर्णस्य अरादेशो भवति । करइ । धरइ | मरइ | वरइ । १. परि + अट् । ३. क्रमसे : -- प्रमील् । निमोल् | मंमील् | उन्मील् । ५. नि+हु | ७. क्रम से : २. प्र + लुट् । ४. Jain Education International :– कृ । धृ । मृ । ब । वृ । सृ । हृ । त । जृ । जृ । For Private & Personal Use Only नि + हनु । ६. प्र + सू । www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy