SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्राकृतण्याकरणे १२१ मणे विमर्श ॥ २०७॥ मणे इति विमर्शे प्रयोक्तव्यम् । मणे सूरो। कि स्वित् सूर्यः । अन्ये मन्ये इत्यर्थमपिच्छन्ति । मणे ऐसा अव्यय विमर्श अर्थ में प्रयुक्त करे । उदा०--मणे सूरो ( यानी ) क्या यह सूर्य है ? ( मणे अव्यय का ) मन्ये (= मैं मानता हूँ) ऐसा भी भर्थ है, ऐसा भन्य (याकरण) मानते हैं। अम्मो आश्चयें ॥ २०८ ।। अम्मो इत्याश्चर्ये प्रयोक्तव्यम् । अम्मो कह पारिज्जइ । अम्मो (अव्यय) आश्चर्य दिखाने के लिए प्रयुक्त करे । उदा०-सम्मो पारिष्मा। स्वयमोर्थे अष्पणो न वा ॥ २०९॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् । विसयं 'विअसन्ति अप्पणो कमलसरा । पक्षे । सयं चेअ मुणसि करणिज्जं । स्वयं (शब्द के अर्थ में अपणो (शब्द) विकल्प से प्रयुक्त करे । उदा०-विजयं... सरा । (विकल्प-) पक्ष में:-सयं..... 'करणिज्ज । प्रत्येकमः पाडिक्कं पाडिएक्कं ॥ २१० ॥ प्रत्येकमित्यस्यार्थे पाडिक्कं पाडिएक्कं इति च प्रयोक्तव्यं वा । पाडिक पाडिएक्कं । पक्षे। पत्ते। प्रत्येकम् (शब्द) के अर्थ में पाडिक्कं और पाडिएक्कं ये शब्द) विकल्प से प्रयुक्त करे । उदा०-पाडिक्कं, पाडिएककं । (विकल्प-) पक्ष में:-पत्ते । उअ पश्य ॥ २११ ॥ उअ इति पश्येत्यस्यार्थे प्रयोक्तव्यं वा। उअ निच्चल निष्फंदा भिसिणी पत्तंमि रेहइ बलाआ। निम्मल भरगय मायण परिट्ठिआ संखसुत्ति व्व ॥१॥ पक्षे पुलआदयः। १. (अम्मो) कथं शक्यते । २. विशदं विकसन्ति स्वयं (अप्पणो) कमल सरांसि । ३. स्वयं (चेअ) जानासि करणीयम् । ४. पश्य निश्चल निष्पंदाबिसिनीपत्रे राजते बलाका । निर्मल-मरकत-भाजन-परिस्थिता शंखशुक्तिः इव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy