SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे ११९ क्षेप तथा सम्भाषण और रतिकलह इन अर्थों में हरे ऐसा अव्यय प्रयुक्त करे । उदा.-क्षेप अर्थ में :-हरे णिल्लब । सम्भाषण में :-हरे पुरिसा। रतिकलह में :--हरे बहुवल्लह । ओ सूचनापश्चात्तापे । २०३ ।। ओ इति सूचनापश्चात्तापयोः प्रयोक्तव्यम् । सूचनायाम् । ओ 'अविणयतत्तिल्ले। पश्चात्तापे। ओ न 'मए छाया इत्तिआए। विकल्पे तु उतादेशेनवौकारेण सिद्धम् । ओ विरए मि नहयले। ____ओ ( यह अव्यय ) सूचना और पश्चाताप दिखाने के लिए प्रयुक्त करे । उदा.-सूचना : ओ.. "तत्तिल्ले । पश्चात्ताप दिखाते समय : ओ न... ... इत्ति आए । विकल्प दिखाते समय मात्र उत ( अव्यय ) का आदेश इस स्वरूप में ओ ( ऐसा अव्यय ) सिद्ध होता है। उदा.-ओ" "यले । अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर भय-खेद-विषाद-पश्चात्तापे । २०४॥ अव्वो इति सूचनादिषु प्रयोक्तव्यम् । सूचनायाम् । अव्वो दुक्कर - कारय । दुःखे । अव्वो दलन्ति५ हिययं । सम्भाषणे किमिणं किमिणं । अपराधविस्मययोः। अव्वो हरन्ति हिअयं तह वि न वेसा हवन्ति जुवईण। अव्वो किं पि रहस्सं मुणन्ति धुत्ता जणब्भहिआ ॥ १॥ आनन्दादर-भयेषु। अव्वो 'सुपहाय मिणं अव्वो अज्जम्ह सप्फलं जी। अव्वो अइ अम्मि तुमे नवरं जइ सा न जूरिहिइ ॥२॥ खेदे । अव्वो न जामि छेत्तं । विषादे। १. ( ओ ) अविनयतत्परे । २. ( ओ ) न मया छाया एतावत्याम् । ३. ( भो) विरचयामि नभस्तले । ४. ( अव्वो ) दुष्करकारक । ५. ( अबो) दलन्ति हृदयम् । ६. ( अम्बो ) किमिदं किमिदं । ७. ( अव्वो ) हरन्ति हृदयं तथा अपि न वेष्या भवन्ति युवतीनाम् । ( अम्मो ) कि अपि रहस्यं जानन्ति धूर्ता जनाभ्यधिकाः ॥ ८. ( अन्धो ) सुप्रभातमिदं ( अब्बो ) अद्यास्माकं ( अब मम ) सफलं जीवितम् । ( अव्बो ) अतीते त्वयि ( नवरं ) यदि सा न खेत्स्यति । ९. ( अव्यो ) न या मि क्षेत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy