SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे त्वस्य डिमाणौ वा ।। १५४ ।। .२ त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः । पोणिमा' । पुप्फिमा २ । पुप्फत्तं । इम्नः पृथ्वादिषु नियतपीनता इत्यस्य प्राकृते पीणया इति पीणत्तणं पुष्कत्तणं । पक्षे । पणित्तं । त्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः । 1 भवति । पीणदा इति तु भाषान्तरे । तेनेह तलो दा न क्रियते । प्रत्ययको डिमा ( इमा ) और तण ऐसे आदेश विवल्प से होते है । उदा० पौणिमा पुप्फसणं । ( विकल्प - ) पक्ष में- पणत्तं पुष्कत्तं । इमन् प्रत्यय पृथु इत्यादि शब्दों के बारे में नित्य लगता है; इसलिय वह प्रत्यय छोड़कर अन्य प्रत्ययों से अन्त होनेवाले शब्दों के बारे में यह प्रत्यय लगता है ऐसा नियम ( इस सूत्र में कहा है ) । पीनता शब्द का प्राकृत में पीणया ऐसा वर्णान्तर होता है। पीणदा ( यह वर्णान्तर ) मात्र दूसरी ( यानी शौरसेनी ) भाषा में होता है । इसलिए यहाँ तल [ प्रत्यय ) का दा नहीं किया है । अनङ्कोठात् तैलस्य डेल्लः ।। १५५ ।। अकोठवर्जिताच्छब्दात् परस्य तैलप्रत्ययस्य डेल्ल इत्यादेशो भवति । सुरहिजलेण कडुएल्लं । अनङ्कोठादिति किम् | अकोलतेल्लं । अकोठ शब्द छोड़कर अन्य शब्दों के आगे आनेवाले तैल प्रत्यय को डेल्ल (एल्ल) ऐसा आदेश होता है । उदा०- - सुरहि एल्लं । अंकोठ शब्द छोड़कर ऐसा क्यों कहा है । ( कारण अंकोठ शब्द के आगे तैल प्रत्यय को डेल्ल ऐसा आदेश नहीं होता है | उदा० - - अंकोल्लतेल्लं । यत्तदेतदोतोरित्तिअ एतल्लुक् च ।। १५६ ।। एभ्यः परस्य डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति एतदो लुक् च । यावत् जित्तिअं । तावत् तित्तिअं । एतावत् । इत्तिअं । यद्, तद् और एतद् इनके आगे परिमाण अर्थ में आनेवाले डावादि अतु प्रत्यय को एत्ति ऐसा आदेश होता है और एतद् का लोप होता है । उदा० यावत्" इत्तिमं । १. पीवत्व । ३. सुरभिजलेन कटुतैलम् । १०५ इदंकिमच डेतिअडेत्तिलडेदहाः ॥ १५७ ॥ इदकिभ्यां यत्तदेतद्भ्या परस्यातोडवितोर्वा डित् एत्तिअ एत्तिल एद्दह इत्यादेशा भवन्ति एतल्लुक् च । इयत् एत्तिअं एत्तिलं एद्दहं । कियत् केत्तिअं Jain Education International २. पुष्पत्व । ४. अकोठतैलम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy