________________
१०६
द्वितीयः पादः
केत्तिलं हं । यावत् । जेत्तिअं जेत्तिलं जेद्दहं । तावत् तेत्तिअं तेत्तिलं तेद्दहं । एतावत् एत्तिअं एत्तिलं एदहं ।
इदम् और किम तथा यद्, तद् और एतद् [ सर्वनामों के आगे आनेवाले अतु किवा डावत् ( इन ) प्रत्ययों को डित् होनेवाले एत्तिअ, एत्तिल और एद्दह ऐसे आदेश होते हैं और एतद् का लोप होता है । उदा० - इयत्एद्दहं ।
कृत्वसो हुत्तं ॥ १५८ ॥
१
वारे कृत्वस् ( हे० ७२ ) इति यः कृत्वस् विहितस्तस्य हुत्तमित्यादेशो भवति । सयहुतं । सहस्सहुतं । कथं प्रियाभिमुखं पियहुतं । अभिमुखार्थेन हुत्तशब्देन भविष्यति ।
'वारे कृत्वस्' सूत्रानुसार जो कृत्वस् प्रत्यय कहा हुआ है उसको हुत्तं ऐसा आदेश होता है । उदा० -- सयहुत्तं सहस्सहुत्तं । ( प्रश्नः - ) प्रियाभिमुखं ( शब्द ) का वर्णान्तर पियहुतं ऐसा कैसे होता है ? ( उत्तर:-- ) अभिमुख ( इस ) अर्थ में होनेवाले हुत्त शब्द के कारण ( वह वर्णान्तर ) होगा ।
आल्विल्लोल्लालवन्तमन्तेत्तरमणा मतोः ॥ १५६ ॥
आलु इत्यादयो नव आदेशाः मतोः स्थाने यथाप्रयोगं भवन्ति । आलु । नेहालू | दयालू । ईसालू । लज्जालुआ : इल्ल | सोहिल्लो । छाइल्लो । जामइल्लो | उल्ल । विआ - रुल्लो । मंसुल्लो । दप्पुल्लो । आल | सद्दालो । जडालो | फडालो | रसालो । ६ जोव्हालो | वन्त । धणवन्तो । भत्तिवन्तो । मन्त । ' हणुमन्तो । सिरिमन्तो । पुण्णमन्तो । इत्त । कव्व' इत्तो । माणइत्तो । इर । 'गव्विरो । रेहिरो । मण | धणमणो | केचिन्मादेशमपीच्छन्ति । २ हणुमा । मतोरिति किम् । धणी । अत्थिओ |
१
आलु इत्यादि यानी आलु, इल्ल, उल्ल, आल, वन्त, मन्त, इत्त, इर और मण ऐसे नौ आदेश मत् प्रत्यय के स्थान पर, साहित्य में जैसा प्रयोग होगा उसी रह होते हैं । उदा - - आलुः - नेहालू लज्जालुआ । इल्ल : --- सोहिल्लो • "जामइल्लो ।
१. क्रम से - शतकृत्वः । सहस्रकृत्वः | २. क्रम से - स्नेहालु । दयालु । ईर्ष्यालु । लजावती २. क्रमसे - 1 / झोभ | V छाया | Vयाम | ४. क्रमसे - / विकार | विचार | V मांस / दर्प । ५. क्रम से - V शब्द । / जटा | / फटा । / रस | ६. ज्योत्स्ना । ७. क्रमसे - Vधन | / भक्ति । ८. क्रमसे - हनुमत् । श्रीमत् । पुण्यमत् । ९. क्रमसे - काव्य । / मान । १०. क्रमसे -- / गवं : शोभावत् ।
११. धन
१२. हनुमत् ।
१३. क्रमसे - धनिन् । अर्थिक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org