SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ द्वितीयः पादः इस अर्थ में होनेवाले प्रत्ययको अनुक्रम से संयुक्त व्यञ्जनयुक्त ऐसा क्क और डित् इक्क ऐसे आदेश होते हैं । और ( सूत्र में ) चकार प्रयुक्त होने से, (इस इदमर्थी प्रत्यय को) केर ऐसा भी आदेश होता है। उदा०-- परकीयम् 'रायकेरं । युष्मदस्मदोज एच्चयः ॥ १४६ ।। आभ्यां परस्येदमर्थस्यात्र एच्चय इत्यादेशो भवति । युष्माकमिदं यौष्माकम्, तुम्हेच्चयं । एवं अम्हेच्चयं । युष्मद् और अस्मद् के आगे आनेवाले, इदमर्थ में होनेवाले, अञ् प्रत्ययको एच्चय ऐसा आदेश होता है। उदा.-तुम्हारा यह ( युष्माकं इदम् ) इस अर्थ में बने हुए यौष्माकम् के अर्थ में तुम्हेच्चयं ( ऐसा रूप होता है )। इसीतरह अम्हेच्चयं रूप होता है)। वतेवः ॥ १५० ॥ वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व' पाडलिउत्ते पासाया । वत् प्रत्ययका द्वित्वयुक्त व ( यानी व्व ) होता है । उदा०--महुरव्य 'पासाया । सर्वाङ्गादीनस्येकः ।। १५१ ।। सर्वाङ्गात् सर्वादेः पथ्यङ्ग (हे० ७.१ ) इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति । सर्वाङ्गीणः सव्वंगिओ। 'सर्वाङगात् सेर्वादेः पथ्यङ्ग इत्यादि सूत्र में कहे हुए इन इस प्रत्यय के स्थान पर इक ( इअ ) ऐसा आदेश होता है। उदा०--सर्वाङ्गीण: सव्वं गिओ। पथो णस्येकट् ॥ १५२ ॥ नित्यं णः पन्थश्च ( हे० ६.४ ) इति यः पथो णो विहितस्तस्य इकट भवति । पान्थः पहिओ। 'मित्यं णा: पन्यश्च' सूत्र में पथिन् शब्द के बारे में ण कहा है; उसका इकट् (इ.) होता है । उदा०-पान्थः पहिओ । ईयस्यात्मनो णयः ।। १५३ ।। आत्मनः परस्य ईयस्य णय इत्यादेशो भवति । आत्मीयम् अप्पणयं । आत्मन् शब्द के आगे आनेवाले ईय प्रत्यय को णय ऐसा आदेश होता है । उदा०-आत्मीयम् अप्पणयं । १. मथुरावत् पाटलिपुत्रे प्रासादाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy