SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ द्वितीयः पादः बहिः शब्द को बाहि और बाहिर ऐसे आदेश होते हैं । बाहिरं । १०२ - बाहि अधसो हेट्टं ।। १४१ ॥ अधस् शब्दस्य हेट्ठ इत्ययमादेशो भवति । हेठं । अधस् शब्द को हेट्ठ ऐसा यह आदेश होता है । उदा०-हेट्ठ | मातृषितुः स्वसुः सिआछौ ।। १४२ ।। मातृपितृभ्यां परस्य स्वसृशब्दस्य सिआ छा इत्यादेशौ भवतः । माउसिआ माउच्छा । पिउसिआ पिउच्छा । उदा०--- मातृ और पितृ शब्दों के आगे आने वाले स्वसृ शब्द को सिक्षा और छा ऐसे मावेश होते हैं । उदा० – माउ सिमा पिउच्छा । तिर्यचस्तिरिच्छिः || १४३ ॥ तिर्यंच शब्दस्य तिरिच्छिरित्यादेशो भवति । तिरिच्छि पेच्छइ' । आ तिरिया इत्यादेशोपि । तिरिआ । तिमंच शब्द को तिरिच्छ ऐसा आदेश होता है । उदा० - तिरिच्छि पेच्छइ । भाषं प्राकृत में तिरिआ ऐसा भी आदेश होता है । उदा० - तिरिआ । गृहस्य घरोपतौ ।। १४४ ॥ गृहशब्दस्य घर इत्यादेशो भवति पतिशब्दश्चेत् परो न भवति । घरो । घर - सामी । राय-हरं । अपताविति किम् । गहवई । गृह शब्द को घर ऐसा आदेश होता है । परन्तु ( गृह शब्द के ) आगे पति शब्द यदि हो, तो ( घर ऐसा आदेश ) नहीं होता है । उदा०-- - घरो.. हरं । ( गृह के के आगे ) पति शब्द न हो ऐसा क्यों कहा है ? ( कारण पति शब्द आगे होने पर, गृह शब्द को घर ऐसा आदेश नहीं होता है । उदा०- - ) गहबई । शीलाद्यर्थस्रः || १४५ ।। 1 शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति । हसनशील: इसिरो | "रोविरो । लज्जिरो । जंपिरो । बेविशे भमिरो । ऊससिरो । केचित् तुन एव इरमाहुस्तेषां नमिरगमिरादयो न सिध्यन्ति । तृनोत्र रादिना बाधित - त्वात् । Jain Education International १. २. गृहस्वामी । ५. राजगृह । ४. गृहपति । तिर्यक् प्रेक्षते । ५. क्रम से: - रोदनशील । लज्जावान् । जल्पनशील । वेपनशोल । भ्रमणशील । उच्छ्वसनीक | For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy