SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ - ६१०९] कुवलयमाला ६१०६) 'हा ताय पुत्त-वच्छल जाएण मए तुम कह तविओ । मरण पि मज्झ कजे णवरं णीसंसय पत्तो॥ धी धी अहो अकजं आयर-संवडियस्स मायाए । वुडसणम्मि तीए उवयारो केरिसो रइओ ॥ ३ हा हा जीए अप्पा विलंबिओ मज्झ णेह-कलियाए । तीऍ वि दइयाएँ मए सुपुरिस-चरियं समुब्यूढं ॥ वज-सिलिंका-घडियं णूण इमं मज्झ हियवयं विहिणा । जेणेरिसं पि दटुं फुट्टइ सय-सिकरं ग ॥ ता पुण किमेत्थ मह करणीयं । किं इमम्मि अयडे अत्ताण पक्खिवामि । अहह्वा णहि णहि, 6 जलणम्मि सत्त-हुत्तं जलम्मि वीसं गिरिम्मि सय-हुत्तं । पक्खित्ते अत्ताणे तहा वि सुद्धी महं णयि ॥ ६१०७) 'ता एयं एत्थ जुत्तं कालं । एए मएलए कूवाओ कटिऊण सक्कारिऊणं मय-करणिज्जं च काऊणं वेरग्ग-मग्गावडिओ विसयाओ विसयं, णयराओ जयरं, कब्बडाओ कब्बडं, मडंबाओ मडंब, गामाओ गाम, मढाओ मढं, विहाराओ 9 विहारं परिभममाणो कहिं पि तारिसं तुलग्गेण के पि गुरुं पेच्छिहामो, जो इमस्स पावस्स दाहिइ सुदि.' ति चिंतिऊण तम्हाओ चेय ठाणाओ तित्य तित्थेण भममाणो सयलं पुहई-मंडलं परिभमिऊण संपत्तो महुराउरीए । एत्थ एकम्मि अणाह-मंडवे पविट्ठो। अवि य तत्थ ताव मिलिएल्लए कोडीए वलक्ख खइयए दीण दुग्गय अंधलय पंगुलय मंदुलय मडहय वामणय 12 ठिण्ण-णासय तोडिय-कण्णय छिण्णोट्टय तडिय कप्पडिय देसिय तित्थ-यत्तिय लेहाराय धम्मिय गुग्गुलिय भोया। किं च ॥ बहुणा । जो माउ-पिउ-स्टेल्लओ सो सो सम्बो वि तत्थ मिलिएल्लओ ति। ताहं च तेत्थु मिलिएल्लयहं समाणहं एक्केवमहा आलावा पयत्ता । 'भो भो कयरहिं तित्थे दे चेवा गयाहं कयरा वाहिया पावं वा फिट्टइ' ति । एकेण भणियं । 'भमुक्का 16 वाणारसी कोढिएहिं, तेण वाणारसीहिं गयहं कोढा फिट्टइ' त्ति । अण्ण भणिय । 'हुं हुं कहिओ वुत्तंतओ तेण जंपि- ॥ एल्लउ । कहिं कोढं कहिं वाणारसि । मूलत्थाणु भडारउ कोढई जे देइ उद्दालइजे लोयहुँ ।' अण्ण भणियं । रे रे जइ मूलस्थाणु देइजे उद्दालइजे कोढई, तो पुणु काई कजु अप्पाणु कोढियलउ अच्छइ ।' अण्ण भणिय । 'जा ण कोढिएल्लर 18 अच्छइ ताण काई कज, महाकाल-भडारयहं छम्मासे सेवण कुणइ जेण मूलहेजे फिदृह' । अण्णेण भणिय । 'काई 18 इमेण, जत्थ चिर-परूढ पावु फिट्टइ, तं मे उद्दिसह तित्थं' । अण्ण भणियं । 'प्रयाग-बड-पडियह चिर-परूढ पाय वि हत्य वि फिट्टति' । अण्ण भगियं । 'पाव पुच्छिय पाय साहहि' । अण्णेण भणिय । 'खेडु मेल्लह, जइ पर माइ-पिइ-वह-कयई पि समहापावाई गंगा-संगमे पहायह भइरव-भडारय-पडियह णासंति ।' ६१०८)तं च सुयं इमेण माणभडेणं । तं सोऊण चिंतियं मगेण । 'अहो सुंदरं इमिणा संलत्तं । ता अहं माइ-पिइवह-महापाव-संतत्तो गंगा-संगमे पहाइऊण भइरवम्मि अत्ताणयं संजिमो जेण इमस्स महापावस्स सुद्धी होइ' त्ति चिंतयंतो 24 महुरा-णयरीओ एस एयं कोसंबी संपत्तो ति । ता णरवर ण-याणइ चिय एस वराओ इमं पि मूढ-मणो । ज मूढ-बयण-वित्थर-परंपराए भमइ लोयं ॥ पडियस्स गिरियडाओ सो विहडइ णवर भट्ठि-संघाओ । जं पुण पावं कम्म समय तं जाइ जीवेण ॥ __ पडण-पडियस्स पस्थिव पावं परियलइ एस्थ को हेऊ । अह भणसि सहावो च्चिय साहसु ता केण सो दिट्ठो॥ पच्चक्खेण ण घेप्पइ किं कर्ज जेण सो अमुत्तो त्ति । पञ्चक्खेण विउत्ते ण य अणुमाणं ण उवमाण ॥ अह भणसि आगमेणं तं पुण सम्वण्णु-भासिय होज । तस्स पमाणं वयग जइ मण्णसि तो इमं सुणसु॥ 30 पडण-पडियस्स धम्मो ण होइ तह मंगुलं भवइ चित्तं । सुद्ध-मगो उण पुरिसो घरे वि कम्मक्खयं कुणइ ॥ तम्हा कुणह विसुद्धं चित्तं तब-णियम-सील-जोएहिं । अंतर-भावेण विणा सर्व भुस-कुट्टियं एवं ॥" ६१०९) एवं च णिसामिऊण माणभडो विउडिऊण माण-बंधं णिवडिओ से भगवओ धम्मणदणस्स चलण-जुवालए। 33 भणियं च ण । 'भगवं 1) I महा for कह. 2) घिद्धी, J तहया for आयर. 3) P जीए अप्पो, ? तीय for तीए, P om. मए, सन्दुरिस, Pसमवूई. 4) P सिलंका, P एरिसं, दटुं हुट्टइ, P सियसकरं निय। 5) ता उण, P मओ for मह, P करणीयं ति, तो for किं. 6) P सप्तहत्तं. 7) J जत्तं कालं P जत्तकालं, P कयाओ, Pom. च, P मग्गपडिी . 8) P नरयाओ नरयं. 9) P किं पि गुरुवं पे. Pom. पावस्स. P दाहीय for दाहिइ, Jसद्धि त्ति (3) Pसुद्रि त्ति, तओचेय ट्राणाओ. 10) Pपुहइमंडलं, P तत्थ for एत्थ. 11) मिलियालए, P मिलिएल्लय कोढियबलक्खइए दीणदग्गयं, P मंढहय. 12) नासियताडियकन्नए, देविय for देसिय, P लेहारिय, Pगुम्मलियाभोय. 13) Pमाउपीउ, Pom. सो सो, Pच्चिय for वि, P मिलियलओ, P तत्थ for तेत्यु, J मिलिएलय सहसमाणह, Pएकेकमहं. 14) देवा for दे चेवा, J वाहिं for वाहिया, व tor वा, पिट्टइ. 15) J वाणारसी गयाण कोदु फिट्टर त्ति, Pom. त्ति, कहिं उवउत्तुंतओ तणए जंपिअल्लए. 16)P'त्थाण भराडओ कोढई देश जो, कोढई जे देइ, J उहालि लोअहं, Pलोयहं । अण्णेण्ण. 17)P मूलुद्धत्थाणु, देह उद्दालइज, ता for तो, P पुण, P कज्ज अप्पणु कोढएलउ छ । ताणं काई कज्जउ. 18) महाकालु भडारउ छम्मास, P भढारहयह छम्मासे सेव न कर, P मूलद्दोज्जे. 19) P तत्थ for जत्थ, चिरपरूढ पाउ, तुम्भे for तं मे." तित्थ. P प्रयागवडे पडिहयं चिरं. 20) अरे पाव, P पावे पुच्छिउँ पाए सोहसि. खिदमेलिहजा परमायपियवहकयाई दिपावाई. J माई पिर.21)P फिट्टति before गगा, P पडिहयं, Jणासइ ति. 22) Pस निसर्य, तं च सोऊण, Pता अलं माइपियवापावमहासंतत्ता. 23) Jअत्ताण, अत्ताणयमि भजिमो, P होउ, P चितियंतो. 24) एय for एयं.25) Jइमं विमूढ-26) पडिअस्सा गिरि, महिह (ड्ड) for अट्ठि. 27) Pविस्थिव. 28) J कज्जे, P विउत्तो. 29) P भणि for भणसि, P होज्जा, Prepeats वयणं. 30)P पडणवडियस्स, P जइ for तह, P कह वि for भवइ, Pवि पावक्खयं करह. 31) Pजोगेहिं, Pसम्वं तुसमुट्टियं एये. 3270 एवं च, P विउट्ठिऊण, J माणवध P माणबंधे, P सेस भगवओ. P जवणए. 33) तेण for णेण. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy