SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ -III. $61: Verse 413] कुवलयमालाकथा ३ *68 1 अनुभूतं न केनापि दुःखं देव त्वया सह । अकृतज्ञानिव शास्वा प्रतस्थे श्रीः शरीरिणाम् ॥ ४०६ 1 तथा कथंचित्त्वदुःखादरोदीनगरीजनः । अपि स्तनन्धया येन स्तन्यपाने निरादराः॥ ४०७ यं विना क्षणमात्रं न स्थीयते बालकैरपि । आहारस्तत्यजे तैः स त्वद्वियोगातिदुःखितः ॥ ४०८ 3 सारिकाशुकशिष्यारिपक्षिभिर्भुक्तिरुज्झिता । वहुस्सहवियोगातेरपरेषां तु का कथा ॥ ४०९ सजीवमपि निर्जीवं सचैतन्यमपि स्फुटम् । चैतन्यरहितं चक्रे त्वद्वियोगः पुरीजनम् ॥ ४१० 6 . स प्रदेशो न कोऽप्यस्ति यत्र त्वं न गवेषितः । पुरुषैः पौरुषाधीनैर्न लेमे किंवदन्त्यपि ॥ ४११ 6 राजापि त्वद्वियोगेन जातः कान्त्या भृशं कृशः। भीष्मग्रीष्मनियोगेन साकार इव वारिणा॥४१२ ६६०) ततः कुमार, एवंविधे काले कियत्यपि व्यतीते प्रतीहार्या विज्ञप्तम् । 'यदेव, कीर एको भवदर्शनाभिलाषी ।' राज्ञोक्तम् । 'कथं कीरो ऽपि तत्प्रवृत्त्यभिज्ञः । ततो राजादेशेन प्रतीहार्या समं 9 शुकः क्षमापतिपदान्तिके समागत्य विज्ञापयामास । 'देव अवधारय,कुमारः कुवलयचन्द्रः कुशलशाली।' ततो नृपतिः कीरं निजतनूजमिव कोडमारोप्य जगाद । 'वत्स, कुमारनिर्विशेषदर्शनो भवान् । कुत्र 12 त्वया दृष्टः, कियत्कालान्तरं कुमारस्य दृष्टस्य समजनिष्ट ।' ततः कीरेण तेन स्पष्टाक्षरं संदेशहारकेणेव 12 'हयापहारादारभ्य कुवलयमालालंकृतविजयापुरीगमनान्तस्तव वृत्तान्तो भूपस्य पुरो न्यवेदि।' इत्याकर्ण्य महीपतिः परिलसद्रोमाञ्चवर्माश्चितः प्रोल्लासिप्रमदाब्धिमध्यपतितं खं मन्यमानस्ततः। प्रोचे हास्तिकराजकावनिवहै प्रीतस्तथा नो यथा कीरोद्गीर्णतनूजकायकुशलथुत्या तया संप्रति ॥४१३ 18 ततो लब्धस्वादुसहकारादिफलाहारप्रसादः शुको गतो निजमेव निवासवनं राज्ञा समादिष्टः, मां प्रति 18 च प्रोचे । 'महेन्द्र, विजयापुरी प्रति संप्रति गन्तुमिच्छामि।' ततो मया विज्ञप्तम् । 'देव, ममैवादेशं ददव, न पुनस्तत्र मार्गवैषम्यतस्तत्रभवतां भवतां गमनं सांप्रतम्। ततो देवेन तव प्रवृत्तिनिमित्तमपरै राजपुत्रैः समं प्रेषितस्य ममात्र ग्रीष्मकालस्यैको मासस्त्रयो वर्षाकालस्य च समभवन् । एकदा विभुं1 विजयसेनमेव प्रणम्य मया विज्ञप्तम् । 'देव, नरेन्द्रदृढवर्मपुत्रः कुवलयचन्द्रो भवत्समीपमुपागतः किं वा न ।' ततो ऽनेन स्वामिनादिष्टम् । 'सम्यग् न जानीमः, परं महेन्द्र, तवात्रैव तिष्ठतः कियद्भिर्दिनैर्यदि 24पुनः कुवलयचन्द्रो मिलति । ततो भूपवचो ऽङ्गीकृत्य त्रिकचतुष्कचत्वरदेवकुलमठप्रपारामविहारेषु 24 भवतः शुद्धिं गवेषयन्त्रहं यावस्थितस्तावदद्य दक्षिणलोचनेन स्फुरता वामेतरभुजेन च भवदर्शनं सन्द्रियप्रीतिकारि समजायत ।' राज्ञोक्तम् । 'सुन्दरमेतज्जातं यदत्र प्राप्तः कुमारकुवलयचन्द्रो भवता। सर्वथा धन्यानामुपरि वयमेव स्थिताः । अधुना यूयमावासं व्रजत, यथा दैवज्ञमाकार्य कुवलयमालायाः 27 पाणिपीडनलग्नं निर्णीय भवदन्तिके प्रेषयामि' इति वदन्नराधिपतिरुत्तस्थौ । ततः कुमारो महेन्द्रेण समं भूपतिसमर्पितनिकेतनमुपाजगाम । ततस्तो विहितस्नानभोजनौ यावत्सुखासीनौ तिष्ठतस्तावन्महाराज50 प्रेषिता राजप्रतिहारिका समागत्य जगाद । 'यद्देवः स्वयं भवन्तमित्यादिशति, अद्य कुवलयमालाया: 30 पाणिग्रहणकृते गणकेन लग्नशुद्धिर्विलोकिता, परं सर्वग्रहबलोपेताद्यापिन वर्तते, अतः कुमारेणात्यन्तोत्सुकमनसा न भाव्यम्, सांप्रतं स्वमन्दिर इवात्रैव क्रीडासुखमनुभवतु कुमारः' इति निवेद्य सा निर्ययो । 33 महेन्द्रेणोक्तम् । 'अद्यापि लग्नं दूरतरम्, ततः श्रीदृढवर्ममहीपतेः पुरस्तवात्रागमप्रवृत्तिर्विशप्तिकया 33 शाप्यते' इति भणित्वा निष्क्रान्तो महेन्द्रः। ६६१) ततश्च कुमारो व्यचिन्तयदिति । 'यदि विषमं मार्गमुल्लज्जयात्रायातेन मया मुनिनिवेदितं 36 गाथापूरणं चक्रे, परं तथापि विधिवशस्तस्याः संगमः। इयन्ति भाग्यानि न मे सन्ति, यैरिमां परिणे-38 ष्यामि । भूयोऽपि केनोपायेन तदर्शनं भविष्यति । यदि स्त्रिया वेषं विरचय्य कन्यान्तःपुरे कयाचिद्वे श्यया सह यामि, ततः सत्पुरुषचरितविमुख राजविरुद्धं च । यस्योद्दण्डभुजप्रकाण्डे ऽतिशायिनी 39 शक्तिव्यक्तिः स कथं लोकनिन्द्यं महिलावेषमातनोति । अथवा तस्याः सखीजनस्य सङ्केतं वितीर्य तामप-39 हत्य गच्छामि, तदपि कुलीनस्यानुचितम्' इति चिन्तयतस्तस्य बहिरागतो महेन्द्रो बभाण । 'अद्य मया त्वदिहावस्थानोदन्तः सर्वो ऽपि तातस्य विज्ञापितो ऽस्ति । कुमार, तत्किमस्वस्थचित्त इव लक्ष्यते 42 भवान् ।' कुमारेणोक्तम् । 'सुन्दरतरमाचरितमेतद्भवता । वयमेतावती भुवमागता, परं भूपतिर्निजां 42 13) Pom. पुरी- 18) B'प्रसादे गते ( B मते) निजमेव, समादिष्ट, B om. मां प्रति च प्रोचे. 19) B गंतुमिच्छामः24) ० मिलिष्यति. 25) P has blank space between शुद्धिं and याव', ०वितन्वन्नियत्कालं for गवेषयन्नई, PB om. च. 26) B कुमारः कुवलय 33) पुरस्तत्रागम: ० पुरस्तवागम'. 39) B अथ for अथवा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy