SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ -III. § 57: Verse 396] कुवलयमालाकथा रे * 61 पल्लीनृपतिः कुमारस्य दक्षिणापथं प्रचलतो ऽनुगन्तुं प्रवृत्तः । ततः कुमारं तरुणतरवनलतागुल्मान्तरि- 1 तमवगम्य भूमिपः सदनमागत्य माननीयान् संमान्यापृच्छ्य प्रकृतिजनं राज्यव्यवस्थां च कृत्वा दीनेभ्यो दानं वितीर्यात्यन्तदुस्सहत द्विरहदहन दन्दह्यमानतनुना वारविलासिनीजनेन दीनवदनं विलोक्यमानो अ व्रताय निःससार । कुमारो ऽपि क्रमेणानेक गिरिसरिन्महाट वीमुल्लङ्घयन्ननेकग्रामाकरपुरेषु कौतुकानि प्रेक्षमाणो मकराकरतटस्थितां विजयापुरीमवाप । 6 9 [ सुजातयः कुलीनाश्च स्निग्धमुग्धालिसेविताः । सदारामा बहिश्चान्तर्यत्र सन्ति विराजिताः ॥ ३९० 1] वापीतटमणिमयागारविद्योतिताम्भसि ॥ ३९१ स्त्रीणां स्तनाधरेषु स्यात्करपीडनखण्डने । स्नेहहानिः प्रदीपेषु यदन्तर्न पुनर्जने ॥ ३९२ उत्तुङ्गाः कुम्भिनः स्फूर्जद्भद्रजातिसमाश्रिताः । मर्त्याश्च यत्र विद्यन्ते भद्रजातिमनोहराः ॥ ३९३ 9 नरा विरेजिरे यत्र द्विधा विक्रमशालिनः । द्विधा सुवर्णसश्रीका कलाकेलिप्रिया द्विधा ॥ ३९४ यत्र जन्यमजन्यं च जनानां न कदाचन । अतस्तु मार्गणः कोऽपि न वारे न च मन्दिरे ॥ ३९५ 12 ९५६ ) ततः कुमारस्तदुत्तरदिग्विभागे चरणचङ्क्रमणाक्षमः क्षणं विश्रम्य व्यचिन्तयदिति । 'एषा 12 सा विजयापुरी या साधुना निवेदिता, परं पुनः केनोपायेनात्र कुवलयमाला द्रष्टव्या' इति विचिन्त्य कुमारः समुत्थाय नानाविधवर्णरत्नविन्यासोश्च चारुकाञ्चनघटितप्राकारवलयोपशोभमान विद्रुममयगो15 पुरकपाट संपुटां पुरीं स यावत्कियद्भूभागं व्रजति स्म तावत्पयोहारिणीनामनेकशो वार्ताः शुश्रावेति । 15 कयाचिदुक्तम् । एषा कुवलयमाला कुमारिकैव क्षयं यास्यति न च को ऽपि परिणेष्यति । अन्यया भणितम् । 'विधिना विवाहरात्रिस्तस्या न विहिता, यतो नाम रूपयौवनविलास सौभाग्यगर्विता कुलरूप18 विभवलावण्यसंपूर्णानपि नरनाथपुत्रान्नेच्छति ।' तथानेकदेशसमायातव्यवसायिनां विचित्रा भाषाः 18 get विपणिश्रेणिमार्गे वणिजां विविधानुल्लापानाकर्णयन् नागरवनिताधवल विमललोचनमालाभिरभ्य मानः शिखण्डिपतत्र निर्मितातपवारणशतसंकुलद्वारप्रदेशम् अनेकसेवकलोकानवर तयातायातपाणिध21 मनिगम रङ्गत्तुङ्गतुरङ्ग निष्ठुरखुरक्षुण्णक्षोणितलं बन्दिवृन्दपठ्यमाननृपगुणग्राम स्तुतिशतमुखरितदिगन्तरं 21 वैरिवार निवारणवारण संचरणकपोलपालिविगलद्दानजलजम्बालजटिलं विजयसेननरेश्वरस्य राजाङ्गणमा - जगाम । तत्र च राजलोकं सर्वमपि चिन्तापरं कर्तलन्यस्तमुख कमलं विलोक्य कुमारेण को ऽपि राजपुरुष24 चिन्ताकारणं पृष्टः । तेनोक्तम् । 'भो महासत्त्व, नैषा दुःखचिन्ता, किन्त्वत्र भूपतिपुत्र्या कुवलयमालया 24 पुरुषद्वेषिण्या राजद्वारे पत्रे लिखित्वा गाथायाः पाद एको ऽवलम्बितो ऽस्ति । यः को ऽप्येनां गाथा संपूर्णां करोति स मां परिणयति न कश्चिदन्यः । ततस्तां सर्वो ऽपि नृपतिलोकः स्वस्वमत्यनुसारेण 27 चिन्तयन्नस्ति ।' कुमारेणोक्तम् । 'कीदृशः स पादः ।' तेनोक्तम् 'एष ईदृशः' । यथा “पंच वि पउमे 27 विमाणम्मि ।” कुमारेण भणितम् । 'यदि तावदेनां गाथां को ऽपि पूरयति ततस्तस्याः पूरितायाः किमभिज्ञानम् |' तेनोक्तम् । 'सा चैव कुवलयमाला तदभिज्ञानाभिशा । यतः पूर्वमेवैतथा पादत्रयं गाथायाः 30 पत्रके लिखित्वा गोलके निक्षिप्य तदुपरि राजमुद्रां दत्त्वा कोशवेश्मनि निचिक्षिपे " कुमारेण 90 चिन्तितम् । अहो, प्रकटीभूता मायादित्यस्य माया ।' 36 ****** ९५७ ) अत्रान्तरे राजद्वारे जनस्य जलधिजलगम्भीरः कलकलो ऽभवत् । तत्र सर्वमपि लोकं 33 प्रलयकालवत्क्षुब्धहृदयं वीक्ष्य कुमारेण चिन्तितम् । क एषो ऽकाण्डोत्पातः' तत्सत्यमभूद्यत् 'शान्ति 33 कुर्वतां वेतालोत्थानम्' इति यावत्कुमारो निरूपयति तावजयवारणवारण: प्रोन्मूलितालान स्तम्भ श्छेदितनिबिडनिगड : प्रोद्यन्मद्दुर्दमः संमुखमायातः । शिलोच्चय इव प्रोच्चैः सतः प्रालेयशैलवत् । कम्पाङ्कमपि वेगेन यो जिगाय मतङ्गजः ॥ ३९६ 36 4 ) Bटवीर्गमुलंध 6 ) P leaves blank space विराजिताः and नयागार, B विराजिताः । वापीतटमणि ( णौ १) मयागारविद्योतितांभसि, o leaves blank space between विराजिताः and नयागार ( standing for मयागार of the text ). On these verses B has some marginal glosses: यस्यां नगर्यां सत्प्रधाना आरामा बहिर्भागे तथाऽतमध्ये सदा रामाः स्त्रियः संति । सुमालतीसहिता पक्षे सुगोत्रा ॥ ऽलिभिः भ्रमरैः सखीभिः सेविताः ॥ शकुनैः विशेषेण राजिताः शोभिताः । मंदो भद्रो मृगो मिश्रश्वतखो गजजातयः ॥ प्रधानपराक्रमेण शालिनः । विशिष्टः क्रमो विक्रमः सदाचारस्तेन शालिनः || कांचनवत्सश्रीकाः यशसा च ॥ कलानां गीतनृत्यादीनां या केलिर्विलासः तया वल्लभाः अथवा स्मरवन्मनोहराः ॥ विरोधभंग इत्थं । जन्यं संग्रामः । ऽजन्यमुत्पात [ : ] यत्र नास्तीत्यर्थः । तत्कारणात् मार्गगो बाणो याचको वा न कस्यापि द्वारे न कस्यापि मंदिरे कः परामर्षः संग्रामाभावात् बाणो न । ईतेरभावात् याचको न ॥. 20) P शतसंकुलद्वारं, B 'नवरतयापा 22 ) P दानजंबाल 29 ) Bom. तेनोक्तम्. 34 ) Bom. इति. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy