________________
-II. $ 37 : Verse 154] कुवलयमालाकथा २
*27 1मन्त्रिणा कुमारो विसर्जितः। कुमारोऽपि तदैव निर्गत्य प्रचुराणि पुराण्युल्लङ्घय क्रमेण पाटलीपुत्रमग-1 च्छत् । तदा तत्र च राजा जयवर्मा राज्यं पालयति स्म । स कुमारस्तत्र तस्य सेवापरोऽभवत् ।
६३५) इतश्च तस्यां कोशलायां सा सुवर्णदेवा ज्ञातदुःशीलत्वेन बन्धुजनेन निन्द्यमाना जनेन 3 च कुमारविरहोद्विग्नमानसा गर्भभवदुःखभरबाधिता व्यचिन्तयदिति । ‘स कुत्र राजपुत्रो यो मां परित्यज्य ययौ' इति चिन्तयन्ती सा कस्याश्चित्सखीमुखात् 'तव दोषेण राजादेशतः सचिवेन कुमारो 6हतः' इति श्रुत्वा सगर्भत्वेनाकृततदनुमरणा निशीथे केनापि छद्मना गेहतो निर्गत्य भवितव्यतायोगेन 6 पाटलीपुत्रपुरं प्रति प्रचलता केनचित्सार्थेन सह चचाल । सा सुदती मन्दं मन्दं गच्छन्ती गर्भवेदनार्ता चरणचमणाप्रवीणा पश्चात्सात्परिभ्रथा तालहिन्तालतमालकदम्बजम्बूजम्बीरादिफलदलशतसंकुले 9महाकानने मूढदिग्विभागा अपरिक्षातनिगमा तृष्णातरलितचेतोवृत्तिः क्षुधार्ता श्यामचदना पथधान्ता 9 सिंहनिनादविद्रता व्याघ्रदर्शनवेपमानहृदया दुरध्वपतिता विलापानकार्षीदिति । 'हा तात, अहमभीष्ट
तमापि त्वया परित्राणं न कृतम् । हा मातः, ममापि त्वया रक्षणं न कृतम् । हा प्रियतम, यस्य तव कृते 12 मया हेलयापि शीलं कुलं यशस्त्रपा सखीजनश्च पटप्रान्तलग्नतृणवद् वेश्मप्रमार्जनोद्धतावस्करवत् सर्वमपि 12 तत्यजे, स त्वमपि मामुपेक्षसे।' इति विलपन्ती मूञ्छिता धरायां पपात । अत्रान्तरे कुमुदिनीविभुस्तां
मृतामिवावगत्य दुःखार्तो विश्रस्तकरः प्रतीचीजलनिधेरन्तः परिममन्ज । ततो महागजेन्द्रयूथमलिने 16 विन्ध्यगिरिशिखरमालानीले समन्ततः प्रस्ते संतमससमूहे शीतलेन वायुना जातानुकम्पेनेव समाश्वा-16 सिता सा । ततस्तस्मिन्महाभीमे वने एकाकिनी अशरणा सुवर्णदेवा प्रसूता एकं दारकं द्वितीयां दारिकां
च। ततश्च । 18 सुतजन्ममुदारण्ये वासार्त्या तन्मनः क्षणम् । जनसे ऽहर्मुखमिव भासा भूच्छाययापि च ॥ १५०18 । सा च प्रलपितुमारेमे ।
पित्रा मात्रा च भर्चा च स्वजनेन च वर्जितावत्स त्वमेव शरणं त्वं गतिस्त्वं मतिर्मम ॥ १५१ 21 पिता पाति च कौमारे यौवने रक्षति प्रियः। स्थविरत्वे तनूजस्तु निर्माथा स्त्री कदापि न ॥ १५२ 21
इतश्चाहर्पतिःप्राप पूर्वपर्वतमस्तकम । तस्या दुष्टमहाकष्टतिरस्कारकृताविव ॥१५३
उदितस्तेजसामीशः कोपाटोपादिवारुणः । वर्णलोपकृतो ध्वान्तसंघातस्य विघातने ॥ १५४ 24 ६३६) एवंविधे प्रत्यूषप्रस्तावे चिन्तितमनया। 'किमधुना मया कार्य तावन्मरणं न वरम् , यतो 24 बालयुगलं मयि मृतायां मृतमेव, तदस्य पालनमेव संप्रति श्रेयः' । इति ध्यात्वा गता कस्यापि ग्रामस्य परिसरम् । ततस्तोसलराजपुत्रनामाङ्कां मुद्रां बालस्य कण्ठे निक्षिप्य निजनामाङ्कितमुद्रां बालिकायाश्च 27 निजोत्तरीयप्रान्तद्वयेन दारकं दारिकां च पृथग्ग्रन्थी बबन्ध । तद्वालयुगलं तत्र मुफ्त्वा स्वयं सुवर्णदेवा 27 शरीरचैवर्ण्यनिराकरणाय विन्ध्याचलोपत्यकानिर्झरणमुपाजगाम । अत्रान्तरे नवप्रसूता व्याघ्री स्वशि
शोभेक्ष्यार्थ भ्रमन्ती नवशोणितगन्धहतचित्ता चीवरोभयप्रान्तबद्धं बालयुगलं जग्राह । तस्या वजन्त्या 30 वसनान्तबद्धादारिका पथिपपात,नच तया गलितापि दारिकाशायि । तदा च पाटलीपुत्रेशश्रीजयवर्मनृप-30 स्थागतः सभायेस्तत्र दुतः। स तां दारिकां दृष्ट्रा गृहीत्वा च निरपत्यायाः स्वभार्यायाः समर्पयामास । ती
व दम्पतीक्रमेण तां पुत्रीमङ्गीकृत्य पाटलीपुत्रमायातौ । ताभ्यां तस्या बालिकाया वनदत्तेति नाम विदघे। 38 ६३७) इतश्च व्याघ्री स्तोकं भूभागमुपेता कुतोऽपि कार्यान्तरात्तत्रायातेन राज्ञः श्रीजयवर्मणो राज-33
पुत्रशबरशीलेन व्याघ्र इतिकृत्वा गुरुतरशल्यप्रहारेण हता मृताच । तं च बालकं कोमलमृणालदेहं रतोत्पलसमक्रमयुगलं विकस्वरेन्दीवरनयनं पार्वणचन्द्राननं स ददर्श । ततस्तं शबरशील:प्रमुदितचेतानिज36 प्रियतमायै 'तव पुत्रः' इति वितीर्णवान् । तत्कान्तया 'प्रसादः' इति भणितम् । वर्धापनकमहोत्सवं 36 विधाय द्वादशे दिवसे पित्रा तस्य पुत्रस्य व्याघ्रदत्त इति नामधेयं गुण्यं ददे। सर्वत्र च नगरान्तस्तदास्य
प्रच्छन्नगर्भा पत्नी प्रसूतेति विदितमभवत् । शबरशीलस्तेन बालकेन साकं पाटलीपुत्रमवाप । तत्र च 39 समानशीलराजपुत्रैः सार्ध क्रीडां कुर्वतस्तस्य महामोहमोहितचेतसो लोकेन मोहदत्त इति संशा कृता । 39
एवं मोहदत्तः सह कलाकलापेन वयसा गुणगणेन च वर्धितुमारेभे। इतश्च सुवर्णदेवा गात्रपावित्र्यं निर्माय समागता बालकयुग्ममप्रेक्षमाणा मूर्छिता । पुनरपि वायुना लब्धचैतन्या चिरं विललाप । ततः 42 स्वयमेव सा स्वं संबोध्य ततः स्थानात् प्रचलिता। पुरतो व्याघ्रीपदानि दृष्ट्वा व्याध्या बालकयुगलं 42
7) प्रतिचलता. 10) Bहा ताताहमभीष्टतमापि त्वया परित्यक्ता । हा. 1) Pom. हा मातः eto. कृतम् ।, B परित्राणं for रक्षण. 12) o inter. शील & कुलं. 14) PB वावगम्य। 15)PP गिरिशिषरशिषरिमाला. 25) B तद for तदस्य. 27) दारकं च दारिका, सुवर्णदेवी. 30) P जयवर्मानृपस्या'.32) PBokkh तया for ताभ्यां 37) om. पुत्रस्य. 40) PB सकल for सह, B सुवर्णदेवी. 42)P Bom. सा.
wwwww.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org