SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ * 7 -1. $ 13 : Verse 36] कुवलयमालाकथा १ 1 क्षमापरिवृढो दृढवर्मा दृढप्रतिक्ष आस्थानादुत्थाय देव्यै वृत्तान्तमचीकथत् । देव्यपि हृष्टमानसा समज- 1 निष्ट । राशा समग्रे ऽपि नगरे वर्धापनमहोत्सवश्चके। इतश्च धर्माशुरपि करनिकरप्रसरेण तमासमूह निराकृत्यास्तसमस्तकिरणदण्डो ऽस्ताचलचूलावलम्बी बभूव । सति प्रभापताव न प्रभा तनयस्य मे । इति ध्यात्वास्तदम्मेन रविघ्रस्तः सरस्वता ॥ २८ विना जीवितनाथं तं किमन्यैरवलोकितैः। इतीव नलिनी जज्ञे निद्राणनलिनेक्षणा ॥ २९ 6 तदन्धकारं समभृद्धैरवादपि भैरवम् । यत्र वर्णश्रियां लोपो ज्ञायते स्वः परश्चन ॥ ३० ततः शय्यागृहान्तधौतधवलपटप्रच्छादिते मन्दाकिनीपुलिनतलिने तलिनोदरी प्रियङ्गुश्यामा समाराधितदेवगुरुचरणकमला प्रमीलामीलितचारुलोचना पाश्चात्ययामिनीयामे स्वप्ने ज्योत्स्नाप्रवाहसंभृतदि चक्रममन्दकुमुदानन्दप्रदं कलङ्कविकलं बहलपरिमलाकर्षितालिकुलकलितया कुवलयमालया परिवृतं १ कलाभृतमद्राक्षीत् । तावत्प्राभातिकप्रहतमङ्गलमृदङ्गसंगतसंरावेण प्रबुद्धा । ततः स्वभावानुसहशस्वप्नदर्शनरसवशप्रहर्षसमुच्छलद्रोमाञ्चकवचितया देव्या विनयावनतोत्तमाङ्गया यथादृष्टः स्पष्टः स्वतः 12 क्षितिभर्तुः पुरोन्यवेदि । राजा तद्वाक्यमाकर्ण्य विस्मयस्सेरमनाः सुधासागरान्तस्थमिवात्मानं मन्य-12 मानःप्रोवाच । 'प्रिये, यो राज्यलक्ष्म्या पुत्रवरः प्रदत्तः स सांप्रतं फलिष्यति। ततो देवी 'देवताना मनुग्रहेण राज्यश्रियो वरप्रभावेन गुणगुरूणां गुरूणामाशीर्वादेन च वाञ्छितं भवतु' इति जल्पन्ती , 16 कवीनामप्यगोचरं प्रमोदं प्रतिपेदे । 16 ६१२) अथो महीनेता कृतावश्यकः समस्त सचिवाधीशैरलंकृतां स्वप्नपाठकैरन्वितां राजहंस इव सरसीं सभामलंकृत्य देव्या दृष्टं स्वप्नं निवेद्यति पप्रच्छ 'को ऽमुष्य फलविपाकः' । ततः 18 स्वमपाठकैरुक्तम् । 'यथा किल महाराज, महापुरुषजनन्यः शशिसूर्यवृषभहरिगजप्रभृतीन् स्वमान् 18 पश्यन्ति । तेन तस्येशस्य सकलकलाभूदर्शनस्य प्रधान पुरुषजन्म सूच्यते।' राज्ञा भणितम् । 'देव्याः पुत्रजन्मफलं राज्यश्रिया वरेणैव निवेदितम् । यः पुनः शशी कुवलयमालया कलितस्तद्वयं पृच्छामः।' ततो गदितं स्वप्रकोविदः । 'देव, नूनमेषा तव दुहिता भविष्यति' इति । अथ देवगुरुणा मन्त्रिणा21 भणितम् । 'देव, युज्यत एतत् । यदि कुवलयमालैव चन्द्रतो विभिन्ना भवति ततः संभाव्यत एतत् । एषा पुनस्तमेव मृगाङ्कमवगृह्य स्थिता । तेनैषा काप्येतस्य राजपुत्रस्य पूर्वजन्मस्नेहप्रतिबद्धा कुवलयमालेव 24 सर्वजनमनोहरा प्रियतमा भाविनी' इति । भणितं भूपेन 'संगतमेतत्। ततः किंचित्कालं विद्वगोष्ठ्या-24 मुपविश्य विशांपतिर्दिवसकृत्यकृते कृत्यवेदी समुदतिष्ठत् । अथ देवी तद्दिनमारभ्य लावण्यपुण्यावयवा परिजनस्य बहुमता साधुजनस्यानुकूला सर्वप्राणिगणे सानुकम्पा संपूरितदोहदसौहृदा सामोदा गर्भ 27 द्यौरिवोद्वहन्ती विरराज। 27 १३) अथ कियति काले व्यतीते तिथिकरणनक्षत्रसुन्दरे वासरे शुभे लग्ने होरायामूर्ध्वमुख्यामुश्चस्थानस्थिते ग्रहचके वृद्धाङ्गनामिरनेकाभिः सततं रक्षाभिरुपचर्यमाणा, ताम्रपर्णीव मौक्तिकम् , रोहण30 भूरिव रत्नम्, वैडूर्यभूमिरिव वैडूर्यम्, प्राचीव चित्रभानुम्, मलयाचलाचलेव चन्दनपादपम्, वारि-30 धिवेलेव विधम्, राजहंसीव विशदच्छदम्, प्रभापहतप्रदीपप्रभम् , विकस्वरवदनकमलम् , कुवलयदल लोचनयुगलम् , सा पवित्रं पुत्रमसूत। 33 ततो देव्यनुजीविन्यो हर्षोत्फुल्लदृशो भृशम् । अहंपूर्विकया श्रीमदृढवान्तिकं ययुः ॥ ३१ 33 वर्ध्यसे सुतरत्नस्य जन्मना देव संप्रति । इत्युक्त्वा भूपतिस्तासामभूत् प्रमोदमेदुरः ॥ ३२ हढवर्मा महीपालस्तदा दानमदान्मुदा। तथा ताभ्यो यथा तासां दारिद्ये ऽभूद्दरिद्रता ॥३३ 36 यथा प्राप्य निधि को ऽपि भवेद्धर्षप्रकर्षभाक। तथा तदा तनूजन्मजन्म भूपतिरप्यभूत् ॥ ३४ 36 भूपः प्रवर्तयामास निःसामान्यं महोत्सवम् । महाामर्हतामहाँ कारयामास च स्वयम् ॥ ३५ तन्मात्रा युवतीजातिस्तथोत्कर्षमनीयत । यथा दूर्वां नरेशो ऽपि शिरसा तृणमप्यधात् ॥ ३६ 1) Balso दृढधर्मा. 2) B महोत्सवश्च चक्रे. 4) B प्रभापतावत्र न. 6) Bhas a marginal note (on भैरवादपि) thus: ईश्वरादपि । ईश्वरपक्षे वर्णा माझगादयस्तेषां श्रियस्तासां लोपः । अंधकारपक्षे वर्णा नीलपीतादयः ।.7) P पप्रच्छादिते, P पुलिनवदतलिने, o adds देवी after प्रियजुश्यामा. 9) B बहुल. 14) P गुणगुरूणां आशी. 16) 0 कृतावश्यकः प्रभाते सचिवैः समं सभामुपविश्य स्वप्नपाठकानाडूय तेभ्यः स्वप्नफलं पप्रच्छ कोऽमुष्य. 19)0g ततोऽनेन स्वभेन प्रधान for तेन ete. 21) 08 देवगुरुमन्त्रिगा. 22) Pकुवलयमाला चैव चंद्रतो, Budds on the margin कदाचित् between कुबलयमाला and चन्द्रतो. 23) Pमृगांगकमवगदा स्थिता. 25) B has a marginal gloss कार्यस्थानं on कृत्यवेदी. 26) P संपूरितदेहसोहदा, B has .gloss मे गर्भ on गर्भ. 34) og वय॑ते, Bइत्युक्त्वा नृपति. 35) PB 0 दृढधर्मा or दृढधर्मा, but the spelling ढवर्मा is uniformly adopted here. 36) P भवेदर्षः प्रकर्षभाक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy