SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५६ उज्जोयणसुरिविरया [६३९३1 जेणं चिय णिसुओ सो देवं अह विण्णवेमु तेणेय। संसार-सायरं तो अम्हे हि वितरिउमिच्छामो॥ तो हरिस-पुलइज्जमाण-सरीरेण कुमारेण भणियं । अवि य । 3 महुर-मिउ-मम्मणुल्लाविरीहिँ णाणा-विलास-लासाई । बारस-वासाइँ अहं तुम्हाहिं वासिओ एस्थ ॥ इह-परलोय-विसुद्धं सपक्ख-परपक्ख-रामयं वयणं । अम्हेहि असुय-पुवं भभणिय-पुत्वं च तुम्हाहिं। ता सुंदरीओं सुंदरमिणमो संपइ विचिंतियं कजं । जर-मरण-सोग-विसमो संसारो जुज्जए तरिडं ॥ किंतु, 6 पुच्छामि ताव गंतुं सव्वं सब्वण्णु हियमणहियं च । को एस किं च जंप किं काउं जुज्जए एवं ।' ति भणिए ताहिं भणियं । 'एस ___ तुह अंजली विरइओ अम्हं सव्वाहि सुणसु वेण्णप्पं । जं पडिजसि णरवर भम्हाहि वितं करेयम् ।' ७.ति भणिऊण णिवडिया चलणेसु । एवं 'पडिवणं' ति भणमाणो णिग्गओ वइरगुत्त-कुमारो तेणेय वर-पायव-कुडि-मग्गेण, . समागमो य इह समवसरणे । पुच्छिऊण संदेहं णीहरिओ समवसरणाओ ति। ३९४)ता भो गोयम, अंतए पुच्छियं जहा को एस पुरिसो। एस चंदगुत्त-पुत्तो वहरगुत्तो, इमिणा दिग्द12 पओगेण पडिबुद्धो त्ति । भणियं च भगवया गणहारिणा 'भगवं, संपर्य करथ सो उवगमो' सि । भगवया भणियं तं 12 सव्वं महिलायणं तम्हाभो पायाल-घराभो णिक्कासिऊण आणेहिह । एसो य संपर्य समवसरण-तइय-तोरणासपणे संपत्तो' त्ति, जाव एत्तियं साहइ भगवं सो संपत्तो, पयाहिणीकाऊण समं महिला-सत्थेण भगवं कुमारेण पणामिलो उवविठ्ठो। 16 सुहासणत्थेण य पुच्छिओ भगवं 'केण कजेण को वा एस दिव्वो मर्म पडिबोहेइ, कहिं वा सो संपर्य' ति । भगवया 15 वि साहिओ सयलो पंचण्ह वि जणाणं भव-परंपरा-वित्थरो ता जा मणिरह-कुमारो, कामगइंदो, तइयो सोचेय वहरगुत्तो। तत्थ देवलोग-चुओ तुम लोहदेव-जिमो एस्थ उववण्णो पमत्तो य । तओ मायाइच्च-चंडसोम-जीएहिं इमिणा पाहाय18 मंगल-पढणच्छलेण पडिबोहिओ त्ति । इमं च सोऊण भणियं । 'भगवं, किं संपयं विलंबसि, देसु मे दिक्खं ति भणिए 18 दिक्खिओ समं चेय विलासिणीहिं वइरगुत्तो ति।। मणहर-विलासिणीयण-करेणु-परियारिलो वणो ब्व । दिक्खा-वारी-बंधे सुहप्फले णवर सो बद्धो । ति। ६३९५) एवं च सयल-नेलोककल-सरोयर-सरस-पुंडरीय-सिरि-सोहिमो भगवं महावीरणाहो विहरमाणो पुणो । संपत्तो हत्थिणारं णाम जयरं । तत्थ य बाहिरुजाणे विरइयं देवेहिं से समवसरणं विहि-विस्थरा-बंधेण । तत्थ य भगवया साहियं जियाण अणेय-भव-लक्ख-परंपरा-कारणं । पुणो भावद्ध-करयलंजलिणा पुच्छिमो भगवं गोदम-गणहारिणा 24 धम्म-तित्थयरो त्ति । 'भगवं, लोगम्मि केह पुरिसा णरणाहं सेविरे सुसंतुट्ठा। दाहिह एसो भत्थं तेणम्हे भुजिमो भोए॥ अह ताण सो वि तुट्ठो देइ धणं हरइ सो च्चिय भतुहो। अह ताण तस्स सेवा जुज्जह सफला भवे जेण॥ 27 जो पुण एसो लोगो देवं भच्चेइ भत्ति-विणएण । तस्स दीसइ किंचि.वि इह लोए जं फलं हो।' __ एवं च पुच्छिएणं भगवया भणियं वीरणाहेण ।। 'गोदम जं मे पुच्छसि देवचणयम्मि कह फलं होइ । इह-लोए पर-लोए जे फलया ते य तं सुणसु । 30 देवाणुपिया दुविहा देवा एयम्मि होति लोगम्मि । एक्के होंति सरागा विरागिणो होति अण्णे वि॥ गोविंद-खंद-रुद्दा वंतर-देवा गणाहिवो दुग्गा । जक्खा रक्खस-भूया होंति पिसाया तहा मण्णे ॥ किंणरा य किंपुरिसा गंधव्वा महोरगा य चंद-तारया उडु-गहाइचा। 1) विन्नवेमि, Jहो for तो. 3) विलासलाई. 4) परलोयविरुद्धं, P अम्हाहि for तुम्हाहि. SP सुंदरिमिणिमो,' सोअ for सोग, P दुज्जए for जुज्जए. 6) JP om. सव्वं, सवण्णू P सव्वन्नू, हिअं अणहिअंच, कातुं, ए. 8)" विरओम्ह, P om. अम्हं, P adds अम्हाहिं before सुणसु, करेयवमिति भणि'. 9) om. भणिऊण,P om. पायव. 103 adds ति before समागओ, Pom. य, P om. त्ति. 11) J गोतमा, ' जधा, Padds ता after पुरिसो, चंदउत्त, P चंडगुत्तो गुत्तो. 12) पओएण, om. भगवया, I सोवगओ. 13)P महिलाणयं, पयालघराओ, Prepeata पायालघराओ, णिक्कोसिऊण, आणेहित्ति P अणेहाति।, एस संपयं. 14) Pom. त्ति, P ताओ for सो, कओ for काऊण, पणमिओ,. adds य after पणामिओ. 15) मुहासणत्थेण. 16) Pom. वि before साहिओ, P तव for भव, ताव जाव for ता जा. 17) चुतो, P देवेहिं for जीए हिं, P पभाओय for पाहाउय. 19) Pवयरगुत्तो, P om. ति. 200P करिकरेणुपरि. वारिओ वणगईदो ब्व ।, J बद्धे, P मुहफलेण. 21) तेल्लोककल्ल, P सरोअ, Jadds सरय before सरस, P विहारमाणो पत्तो. -22) विरहओ, Pom. से, P समवसरण, J बढेण, P बंधो for बंधेण. 23) साहिया, I om. कारण, करयंजलिणा, गोयम-. 24) Pभणियं च भगवया for भगवं. 25) लोअंमि, JP दाहिति. 26)विअ for चिय, सफला पभवे तेण. 27) अंचेइ, P दीसति. 29) Pगोयम, P होति. 30) देवाणप्पिया, P एवंमि होति, लोयंमि,P om. वि. 31) बुग्गा for दुग्गा, रक्खसभूता पिसाय तह किण्णरा etc. 32) गंधब्वमहोरयचंद, Pom. य. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy