SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 9 -३९३] कुवलयमाला 1 संपइ बालत्तणए कज्जाकजेसु मूढ-चित्तेसु । अवि असियं ते वच्चं पम्हटुं तुज्य ता कीस ॥ इय गरवर संसारो घोरो अह सयल-दुक्ख-दुत्तारो । बुज्झसु मा मुज्झ तुमं विरमसु मा रमसु जुवईहिं॥ ६३९२) एवं च पुणो सत्तम-राईए पच्छिम-जामे णिसुयं । जय महारायाहिराय, जय । अवि य । फरिसिंदियम्मि लुद्धो गरवर बहुसो वि पाविओ णिहणं । विरमसु शर्णिह बज्झसि वारी-बंधम्मि व गइंदो॥ रसणिदियम्मि लुद्धो णरवर बहुसो विडंबणं पत्तो । विरमसु हि णाससि गलेण मच्छो ब्व जल-मज्झे॥ घाणिदिय-गय-चित्तो मत्तो णरणाह पाविओ दुक्खं । विरमसु एम्हि घेप्पसि ओसहि-गंधेण भुयगो ब्व ॥ णयणिदिएण बहुसो रूवे गय-चेयणो विणटो सि । विरमसु एहि डज्झसि णरपर दीवे पयंगो व्य ।। सोइंदियम्मि लुद्धो मुद्धो बहुसो विणासिओ धीर । विरमसु एम्हि घेप्पसि वाहेण मओ व्व गीएहिं ॥ इय जरवर पंचेए एक्केकेएहि घायण पत्ता । तुह पुण पंच वि एए महारिणो एत्थ देहम्मि ॥ ता वीर फुड भणिमो पंचहि समिईहिं समियओ होउं । काय-मण-वाय-गुत्तो णीहरि कुण तवं घोरं ॥ ६३९३) एवं च अणुदिणं भणिजमाणस्स रायउत्तस्स तम्मि पायाल-भवणे अच्छमाणस्स चित्ते वियप्पो जाओ। 12 'अहो, को पुण एस दियहे दियहे जयकार-पुव्वं इमाई वेरग्गुष्पादयाई कुलयाई पढइ । ता जइ अज्ज एइ अवस्सं ता 12 पुच्छामि' त्ति चिंतयंतस्स, जय महारायाहिराय वहरगुत्त जय, अवि य, जाव पढिउं समाढत्तो ताव भणियं रायउत्तेण । 'भो भो दिवो सि तुमं केण व कजण एसि मह पासं । किं च इमं वेरगं अणुदियहं पढसि मह पुरो॥' 16 दिब्वेण भणियं । . 'तुज्झ हिययम्मि गरवर जइ किंचि कुऊहलं पिता अस्थि । णीहरिऊणं पुच्छसु पायाल-घराओ सम्वण्णू ॥' कुमारेण भणियं । 18 'किं पायाल-घरमिणं केत्तिय-कालं च मज्झ वोलीणं । कत्तो वच्चामि महं सवण्णू कत्थ दट्टब्यो ।' तेण भणियं । _ 'एयं पायाल-घरं बारस-वासाइँ तुज्झ एयम्मि । एएण णीहि दारेण पेच्छसे जेण सवण्णू ॥' 21 भणिए समुटिओ पास-परिवत्तमाण-विलासिणी-गुरु-णियंब-बिंबयड-मणि-मेहला-णिबद्ध-किंकिणी-जाल-माला-रवारद्ध-संगीय- 21 पूरिजमाण-पायाल-भवणोयरो वइरगुत्त-कुमारो पायवडणुट्ठियाहिं विण्णत्तो सवाहिं । 'देव, जं सुपुरिसाण हियए कह वि तुलग्गेण संठियं किंचि । तं तेहिं अवस्सं चिय वीर तह च्चेय कायव्वं ॥ 24 ता को तीरइ काउं आणा-भंग गरिंद देवस्स । होउ तुह कज-सिद्धी एवं अन्भत्थणं सुणसु ॥ जह पढम पडिवण्णो सुपुरिस पुरिसेहि जो जणो कह वि। सो तेहिं तह चिय आयरेण अंते वि दटुम्वो ॥ अण्णं च देव, किं ण णिसुयं तुम्हेहि णीदि-सस्थेसु । श सत्संगतमार्येषु अनायें नास्ति संगतम् । अनया सह राजेन्द्र एकरात्र्युषिता वयम् ॥ इति । ता देव, एत्तिय-मेत्तं कालं तुमए समय जहिच्छियं रमियं । एक-पए च्चिय गरवर कीस विरत्तो अउण्णाण ॥' 30 एवं च भणिओ कुमारो भणिउमाढत्तो। __ 'जं तुम्भेहि पलत्तं सच्चे सव्वं पि णत्थि संदेहो । पडिवणं सप्पुरिसा छेए वि ण मुंचिरे पच्छा ॥ किं मुंचह एक्कपए जं तुम्भे भणह चंदवयणाओ। तं तुम्भेहि मि णिसुओ सत्त-दिणे धम्मवयणोहो ।' 33 ताहि भणियं । 'देव, 1) यहियं (१) for असियं, तं for ता. 2) संसारे घोरमहासयल ,P दुत्तारे, Pमा बुज्झ, P जुवतीहिं. 3) एवं पुण सत्तमः, Pरातीए. 4) P बज्झ वारी, P वि for व. 5) Jom. णरवर, Jadds वि after बहुसो, P adds वि after पत्तो, विरमइसु, Pणासुसु गळेण. 6) Pom. मत्तों, भुअओ व. 8) सोर्तिदियम्भि. 9) पच्चों एकेकयरेहि, पत्तो, तुज्झ पुणं च एए, ' एते. 10) JP समितीहि, J समितओ होउ. 11) Padds रायस्स before रायउत्तस्स, I adds वि before वियप्पो. 12) F को उण, P वेरग्गपाययाई. 13) Pom.त्ति, P जा for जाव, P ता for ताव. 16) कुतूहलं । कुळहलं. 20) P एतेण, ? सव्वन्नू. 21) णियंबयड, Pरवाबद्ध. 22) P-पाणयाल-, " पायवडणोणयाहिं. 23), सुबुरिसाण, तव for तह. 24) भंगो, " तुम्हाण for देवस्स, P कुणसु for सुणसु. 25) P पुरिसेण जो, P आयरेहि. 26) Pतुम्मेहि नीरसत्थेसु. 27) १ एकरात्रोषिता वयमिति ।. 28) Jom. ता देव. 29)P समिय, P adds वर before कीस, अउत्ता tor विरत्तो. 31) सपुरिस छए, P मुंचए for मुंचिरे. 32) P मुंचवह, P tor तं, " निसुर्य, धम्मवियणोहो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy