________________
१६६
उजोयणसूरिविरइया
[६२६८1एवं होउ'त्ति भणिए समुट्टिया सा भोयवई, पडिगया आवासं । भणियं च महिंदेण 'कुमार, मए विण्णतं आसि जहा 1
कुवलयचंदो सकलंको इस्थि-वज्झाए होहिइ, को अम्हाणं दरिदाणं पत्तियइत्ति । कुमारेण भणियं 'अलं परिहासेणं, संपर्य किं कायव्वं अम्हेहिं । महिंदेण भणियं 'जं चेय मयरद्धय-महारायाहिराय-कुलदेवयाए जुण्ण-कोणीए आणतं तं चैव ३ कीरउ, तम्मि चेय राइणो मंदिरुजागे गम्मड'त्ति । कुमारेण भणियं 'किं कोइ ण होही सय-विरोहो, भासंका-ठाणं ण संभावइस्सइ, ण होहइ कुल-लंछगं अणभिजाय ति, ण होहइ गणणा-विरुद्धं लोए, ण कायरो त्ति आसंका जणस्स होहइ'त्ति । महिंदेण भणिय 'अहो एरिसेणावि धीरत्त गेण विहिणा पुरिसो ति विणिम्मिओ' । कुमारेण भणिय 'किं तए भीरु त्ति अहं 6 संभाविओ' । महिंदेण भणियं 'ण, ण कोइ तं भीरु ति भणई' । कुमारेण भणियं 'अण्णं किं तए लवियं' । महिंदेणं भणियं 'मए लवियं सत्त-ववसाय-रहिओ'ति । कुमारेण भगियं 'मा एवं भणह । अवि य। 8 जइ पइसइ पायालं रक्खिजइ गय-घडाहिँ गुडियाहिं । किं कुणउ मज्झ हत्थो कयग्गहायडणं तीय ॥ महवा सच्च सच, भीरू । कहं । जेण
एत्तिय-मेत्ते भुयणे असुरासुर-गर-समूह-भरियम्मि । संते वि सत्त-सारे धणियं भयसस्स बीहेमि ॥' 12 महिंदेण भणियं 'अहो अइमुद्धो तुमं । को एत्य अयसो, किं ण कारण परिसक्कइ जणवओ, किं कोऊहलेण ण दीसह 12 उजाणं, किं णिहोस-दसणाउ ण होंति कण्णाओ। किं ण होसि तीय सम्व-कार गेहिं अणुरूवो वरो, किंण वरिओ तीए तुम,
जेण एवं पि संठिए अयसो त्ति अलिय-वियप्पणाओ भावीयंति ति । ता दे गम्मउ त्ति' भणंतेण पयत्तिओ कुमारो 16 महिंदेण । संपत्ता य तमुजाणं अणेय-पायव-वल्ली-लया-संताण-संकुलं । जच
चंदण-वंदण-मंदार-परिगयं देवदारु-रमणिज । एला-लवंग-लवली-कयली-हरएहिँ संछण्णं ॥
चंपय-असोग-पुण्णाग-णाग-जवयाउलं च मज्झम्मि । सहयार-महुव-मंदार-परिगयं बउल-सोहिल्लं ॥ 18 मलिय-जूहिय-कोरंटयाउलं कुंद-सत्तलि-सणाहं । वियइल-सुयण्ण-जाई-कुज्जय-अकोल्ल-परिगय रम्मं ॥
पूयय-फलिणी-खजूरि-परिगयं णालिएरि-पिंडीरं । णारंग-माउलिंगेहिँ संकुलं णायवल्लीहिं ।
६२६९)तं च तारिसं उजाणं दिटुं रायउत्तेण । तओ तम्मि महुमास-मालई-मयरंद-मत्ता महुयरा विय ते जुवाण परिब्भमिउमाढत्ता। पेच्छंति य मरगय-मणि-कोट्टिमाई कुसुमिय-कुसुम-संकंत-पडिबिंब-रेहिराई पोमराय-मणि-णियरचणाई च।। कहिंचि सच्छ-सुद्ध-फलिह-मयाई संकेत-कालीहरय-हरियाई महाणील-रयण-सरिसाइं । तओ ताणि अण्णाणि य पेच्छमाणा उवगया एक अणेय-णाय-वल्ली-लया-संछण्णं गुम्म-वण-गहणं । ताणं च मज्झे एक अइकडिल्ल-लवली-लयाहरयं । तं च दट्टण 24 महो, रमणीय' ति भणमाणा तत्थेव परिव्ममिउं पयत्ता जाव सहस त्ति णिसुओ महरोअव्वत्तो कल-कूविय-रवो। तो महिंदेण १५
भणियं 'कुमार, कत्थेत्थ रायहंसा जाणं एसो महुरो कल-कूविय-सहो । कुमारेण भणियं 'किमेत्य णत्थि दीहियाओ, ण संति वावीभो, ण संभमंति कमलायरा, ण दीसंति गुंजालियाओ, ण वियरंति घर-हंसा, जेण एत्थ रायहंसाणं संभावो पुच्छीयइ 27 जाव य इमं एत्ति वियप्पेंति ताव मासणीहूओ कलरवो। भणियं च महिंदेणं 'कुमार, ण होइ एसो हंस-कोलाहलो,' 27
णेउर-सहो खु एसो। कुमारेण भणियं 'एवं एयं, जेण हंसाणं घग्घर-महुरो सरो जायइ । इमो उण तार-महुरो, ता
णेउराण इमो' ति भणमाणाणं संपत्ता णाइदूर-देसंतरम्मि । तओ महिंदेण भणियं 'जहा लक्खेमि तहा समागया सा तुह 80 मयण-महाजर-विपणा-हरी मूलिया कुवलयमाला' । कुमारेण भणिय 'किं संभावेसि मह एत्तिए भागधेए'त्ति । मर्हिदेण 30
भणियं । 'धीरो होहि, अण्णं पि ते संभावइस्सं' ति भगमाणेहिं णियच्छियं बहल-लयाहरोयरंतरेण जाव दिट्ठा सा कुवलयमाला सहीणं मझगया कल-हंसीण व रायहंसिया, तारयाण पिव मियंक-रेहिया, कुमुइणीण व कमलिणी, वणलयाण 33 व कप्पलया, मंजरीण व परियाय-मंजरी, अच्छराण व तिलोत्तमा, जुवईण व मयरद्धय-हियय-दइया रइ'त्ति । तं च तारिस 33
1)P भोगवती, Pom. च. 2)इस्थिवज्झए होहिति ता को, P अम्ह for अम्हाणं, पत्तिआए. 4) कोवि ण, होइ, P om. ण. 5) J संभावइस्सति P संभायरसत्ति, P होही for होहई, जाणभिआअ ति. P होहिइ गणाणणे विरुद्धं, Pआसंका र्ज जस्स होहिय ति. 6)P एरिसेण धीर',P विणिम्मविओ. 7) Pणण को तं,J om. तं,J अलं for अण्णं. 8) Pसत्त, एय. 9) पयसइ, उत्थो P हत्थि for हत्थो, P ती for तीय. 10) Pom. one सच्चं,Jadds ति before भीरू,P भीरु. 11) Pत्तिय for पत्तिय,P मेत्ते सुयणे मणुयसुरासुर, Pom. णर. 12)J काणणेण P कारणे, P om. किं, P adds किं belore ण. 13) Pom. तीय, P तीय. 14)Pसतिए for सठिए, P writes अयसो thrice, I भाविअति त्ति, P गमउ, भणितेण, P पयडिओ for पयतिओ. 15) Pसंपती तमु, अणिय for अणेय, P om. जं च. 16) P नंदणमदारपरिगत, संछिन्न. 17) Jअसोयपुण्गायणाय-, । जंबुयाउलं, Pउव for महुव (emended),J बउल, परिययं, P सोहलं. 18) P कोरटियाउं, P विअइलसुवण्णजातीकुज्जयः, J -अगोल, JP परिगरि (P), p om. रम्मं. 19) J पूअफलिणी. 20) P रायउत्ते, J मासलपहह for महुमास, J मत्त, J तो for ते. 21)परिभमि, पच्छति,Jom. य, Pom. च. 22P कहचि. 23)Pएक, Jom. णाय, P गुम, P अश्कुटिलयवल्ली-. 24)P तत्थेय, P सहत्त for सहस त्ति, अहुरो for महुरो, P अवत्ती, रसो for रवो. 25) किं पत्थ. 26) दीसंति कुंजालियाओ, विअलंति, संभवो, पुच्छीयति P पुच्छीअत्ति. 27) J om. जाव य इमं, P आसन्नीभूमो. P adds भो before कमार.28) रउर. Pघरेषरे for घग्घर, P जायति. 293 णाइदूरे,Jom. तओ 30Pसम्म भावेसि, Pमहा for महJ भागधेये. Pति 31Jए for ते, Padds संभावर before संभावइस्स, P om. णियच्छियं Pलयाहरोअंतरेण. 32) Jसहीण, P मज्जगया हंसीण, व for पिव Pom. मिर्यकरेहिया eto. toतं च तारिसं. 33) Pसिय for तारिसं.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org