________________
-६२६८] कुवलयमाला
१६५ 1 ६२६७) ताव य समागओ महाराय-सगाताओ कंचुई। तेण य भणियं जहा कुवलयमालाए 'गणियं गणएणं अज 1
वि वीसत्यं विवाह-लग्ग-जोगो' त्ति । तं च सोऊण विसण-मगा संवुत्ता कुवलयमाला, हंसिय ब्व वजासणि-पहया कुलवहु उच्व गोत्त-खलणेण दूमिया जाया । तओ अम्हेहि चित्तं जाणिऊण भणिया 'वच्छे, मा एवं वियप्पेसु । शिसुसु ताव तस्स 3 जुवाणस्स अच्चंताणुराय-सूययं के पि वयणं । तओ जं तुज्झाभिरुइयं तं करीहामि' त्ति भणमाणीहिं कह-कह पि संधारिया । एत्यंतरम्मि समागया सा दूई तुह सयासाओ दीण-विमणा किं-किं पि चिंतयंती। तओ ससंभमाहिं पुच्छिया अम्हेहिं 8'किं कुसलं कुमारस्स' । तीए भणियं 'कुसलं, किं पुण कोइ ण दिण्णो पडिसंदेसो, केवलं भणियं, अहो कला-कुसलत्तणं 6 कुवलयमालाए' त्ति । इमं च सोऊण तो हया इव महादुक्खेण, पहया इव महामोह-मोग्गरेणं, विलुट्टा इव विरहग्गिजालावलीहिं, ओवग्गिया इव महावसण-सीहेणं, गिलिया इव महामयरद्धय मगरण, अकंता इव महाचिंता-पन्चएणं, गहिया इव महाकयंत-वग्घेणं, गसिया इव महाविग्ध-रक्खसेणं, उल्लूरिया इव महाकयंत-करिवर-करेहि, सव्वहा किं वा १ भण्णउ कुमार,पञ्चमाण पिव महाणरए, डज्झमाण पिव वडवाणलेण, हीरमाण पिव पलयाणलेण, वुज्झमाणे पिव जुयंताणिलेण, जिम्मजंतं पिव महामोह-पयालेणं, उक्कत्तिजतं पिव महाजम-करवत्तेणं अत्ताणं अभिमण्णइ । तओ तं च तारिसं दट्टण तं 12 कुवलयमालं मालं पिव पव्वायमाणि 'हा, किं णेयं जाय'ति भणमाणीहिं गहिया उच्छंगए, भणिया य । 'पुत्ति कुवलयमाले' 12
किं तुह बाहई' त्ति पुणो पुणो भण्णमाणाए 'हूं' पडिवयणं । तओ कुमार, एवं च पेच्छमाणाणं अक्खित्तं सुहं दुक्खेणं, विणिज्जिया
रई अरईए, भल्लिया मई अमईए, पडिहयं विष्णाणं अण्णाणेणं, अवहरियं लायणं अलायण्ण, वसीकयं सुंदरत्तण भसुंदर16 तणेणं, सव्वहा कलि-काले व्व तीय सरीरे सव्वं विवरीयं जाय । उम्हायइ चंदण-पंकओ, धूमायइ कुसुम-रउकेरओ, जलइ व 15
हारओ, डहइ व णलिणी-पवणओ, दीवेंति व काम-जलणय पुणो पुणो मुणाल-णाल-वलय-हारयाई, पुणो पुणो पजलंतीव
बउलेला-लयाहरयाई ति। केवलं कुमार, णीससइ व णीसासओ, उससइ व ऊसासओ, दुक्खाइजइ दुक्खयं, उत्कंपिजइ 18 उकंपओ, सेमाइजइ सेयओ, पुलइजइ रोमंचओ, मोहिजइ मोहओ वि । किं वा कुमार, बहुणा जपिएणं ।
18 हिययभंतर-तुह-विरह-जलण-जालावली-तविज्जतं । णीहरइ य विरहुव्वत्त-तत्त-सलिलं व से बाहो॥ विरहग्गि-हित्थ-पत्थिय-पय-चंपियं व हिययाओतीय तूरंतं । दीहर-णीसास-पयाणएहिं जीयं वणिक्खमई॥ मयलंछण-कर-गोरे उज्झइ वण-वट्टिए त्ति चिंतेती। तुहिण-कण-फंस-सिसिरे चंदण-हारे मुणालं व ॥ णिय-दुक्ख-दुक्खियं सा सवम्महं सहियण पि कुणमाणी । अणलक्खियक्खरं महुयरि च्व दियहं रुणुरुगेइ ॥
पुलइजइ हसइ खणं तसइ पुणो दीहरं च णीससइ । तुह-संगम-विमुहासा सा सामा सुहय सूसंती ॥ 24 झाऊण किं पिहूँ हूँ ति जंपिरी सहरिसं समुढेइ । लज्जावणामिय-मुही मुच्छा-विरमे पुणो रुयइ ॥ . इय जीवियं पि वञ्चइ सीसइ तुह हो फुर्ड तह करेसु । जह सा वि जियइ पयडं च जणवए होइ दक्खिण्णं ।'
२६८) भणियं च महिंदेण 'इमम्मि य एवं ववथिए, साहह किं कीरउ' ति । तीए भणियं 'इमं कर्ज, एवं भसंठियं, तीए उण दसमी कामावस्था संपयं पावइ । जेण
27 विरह-भुयंगम-डक्का अइरा य विसोयलंत-विहलंगी। आसासिजइ मुद्धा सुहय तुहं गोत्त-मंतेण ॥ संपयं पुण तीय ण-याणामि किं वह'त्ति । आसंकियं हियएण भणियं च कुमारेण 'तह वि तुमं आउच्छणीया, किं तत्थ । 30करणीयं संपर्य' ति । तीए भणियं । 'कुमार, जइ मम पुच्छसि ता भइकंतो सम्बोवायाणं अवसरो । एत्तिय पुण जइ सुम्मे 30 राइणो भवणुजाणं वञ्चह, तओ अहं कुवलयमाल कह-कहं पि केणावि वा मोहेण गुरुयणस्स महिलयाणं च तम्मि उज्जाणे मि । तत्थ जहा-जुतं दसण-विणोइय-मयण-महाजर-वियणा होहिइ बालिय' ति । तओ महिंदेण भणियं । 'को दोसो,
1) Pom. महारायसगासाओ. 2) विवाहगहलग्गजोओ, J विमणमणा, P विमण्यमण्णा संजुत्ता, हंसि व्व. 3)'खलणेण, खलणदसिया. 4)P जुवाणयरस, J तो जं तुज्यभिरुइयं, P करिहिसि. J संवारिआ P संधारया. 5)P दती. ततो ससभमा ठिया पुच्छियं. 6)तीय Pतए, तुह for पुण, Jom. ण, Padds न after दिण्णो,Jadds न दिण्णो (on the margin) before केवलं. 7)PS for इम, P पिलुद्धा for विला. 81 ओअग्गिआ, Pमयरेण, P inter. चिंता and महा. 9)P इव हि महावियप्परक्लसेणं. 10) P पलयाणले बुब्भमाणं, Jom. वुज्झमाणं पिव etc. to महामोहपयालेणं. 11)Padds णिम्मजंतं पिव जुअंताणिलेणं before णिम्मज्जत, Pमहाजमक्खत्तणं. 12) Pom. मालं पिव, न कुवलयमालं दब्वायमार्ल पिव माये हा, Pउच्छंगे, Pom. य. 13) पुणो भिण्णप्पमाणाए, P हुं. 14) Pरती अरतीए, Pमती अमतीए, Pपडिहअं अन्नाणं विनाणेणं. 15) अम्हायइ P रम्हाइ. 16)Pारो, य for a after दीवेंति, P कामजलगया, Pom. पुणो पुणो मुणालणालावलयहारयाई, om. पुणो पुणो पज्जलती to लयाहरयाई. 17) F कुमारी ससइ, Pदखातिजइ, P दुक्खयं चकंपिज्जति. 18)Pसेताइज्जइ, Pom. सेयओ पुलइज्जइ, Pom. वि, P बहुणो. 19)P विजंत for तविजतं, Pom. तत्त, सलिलणिवहो ब्व से बाहो. 200P हत्यि for हित्थ, J पयविअ for पयचंपियं व, चंपयं व हीयआउ, J दूरंत for तूर, P णिक्खमए. 21)व णिवट्टिए, J वडिअ for वड़िए, Pमुणाल ब्व ।।. 22) Pa for पि, P दियहं रुणेति ॥. 23) पुलआयर हसयखणं, P दीहरै समूससइ, Pom. सामा. 24)P सोऊण for शाऊण, P हूं हूं, Pसमुहेइ, P रुतइ. 25)P वमुव्वद for वच्चइ, P जिणबुहो for च जणवए. 20, Pom. य,Jom. एवं. 27) Pकामावत्थी, Jadds ण before संपयं28) Pom. य, वसोअलंत विसोतलंत, अद्धा for मुद्धा, गोममतेहि. 29) Jवकृति ।.30) तीय, P जती for जह, ती for ता. 31)Pom. अहं, Pकुवलयमाला, P गुरुजणस्स महलयाणं. ३2)विणोइP विणोइयं, P विणयण for वियणा,होहिति पालिअ त्ति, Pबालिया य त्ति.
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only