SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 19 १५२ उज्जोयणसूरिविरदया [8 1अण्णो वावारो इमाणं पर-पिंड-पुटु-देहाणं विजा-विण्णाण-णाण-विणय-विरहियाणं चट्ट-रसायणं मोत्तूर्ण' चिंतयंतस्स भणिय । भण्णेणं चट्टेणं 'भो भो भट्टउत्ता, तुम्हे ण-याणह यो राजकुले वृत्तांत' । तेहिं भणिय 'भण, हे व्याघ्रस्वामि, क वार्ता राजकुले' । तेण भणियं 'कुवलयमालाए पुरिस-द्वेषिणीए पायओ लंबितः' । इमं च सोऊण अप्फोडिऊण उढिओ एको ३ चहो । भणियं च णेणं 'यदि पांडित्येन ततो मई परिणेतव्य कुवलयमाल' । अण्णेण भणियं 'अरे कवणु तउ पाण्डिस्यु'। तेण भणियं 'षडंगु वेउ पढमि, त्रिगुण मन्त्र पढमि, किं न पाण्डित्यु' । अण्ण भणियं 'अरे ण मंत्रेहिं तृगुगेहिं परिणिज्जइ । जो सहियउ पाए भिंदइ सो तं परिणेई' । अण्णेण भणिय 'अहं सहियओ जो ग्वाथी पढमि । तेहिं भणियं 'कइसी रे । व्याघ्रस्वामि, गाथा पठसि त्वं' । तेण भणिय 'इम ग्वाथ ।। सा ते भवतु सुप्रीता अबुधस्य कुतो बलं । यस्य यस्य यदा भूमि सर्वत्र मधुसूदन । . तं च सोऊण अण्णेण सको भणियं 'भरे अरे मूर्ख, स्कंधकोपि गाथ भणसि । अम्ह गाथ ण पुच्छह' । तेहिं भणियं 'वं. पठ भट्टो यजुस्वामि गाथः' । तेण भणियं 'सुट्ट पढमि, आई कजि मत्त गय गोदावरि ण मुयंति । को तहु देसहु आवतह को व पराणइ वत्त ॥ 19अण्णेण भणियं 'भरे सिलोगो अम्हे ण पुच्छह, ग्वाथी पठहो । तेण भणियं 'सुटु पढमि । तंबोल-रहय-रामो अहरो दृष्ट्वा कामिनि-जनस्स । अम्हं चिय खुभइ मणो दारिद्र-गुरू णिवारेह ॥' तो सम्वेहि वि भणियं 'अहो भट्ट यजुस्वामि, विदग्ध-पंडितु विद्यावंतो ग्वाथी पठति, एतेन सा परिणेतव्या'। अण्णेण भणिय मरे, केरिसो सो पायो जो तीए लंबिओ। तेण भणिय 'राजांगणे मइं पढिउ आसि, सो से विस्मृतु, सम्वु लोकु 16 पढति' ति। २४६) इमं च सोऊण चट्ट-रसायणं चिंतियं रायउत्तेण । 'अहो, अणाह-वट्टियाणं असंबद्ध-पलावत्तणं चाणं ति । 18 सम्वहा इम एत्थ पहाणं ज रायंगणे पायओ लंबिओ त्ति पउत्ती उवलद्धा । ता दे रायंगणे चेव वश्चामि ति चिंतेतो णिक्खतो 18 रायतणमओ मढाओ, पविट्ठो गयरीए विजयाए। गोउर-दुवारे य पविसंतस्स सहसा पवाइयाई तूराई, बाहयाई पडहाई. पवज्जियाई संखाई, पढियं मंगल-पाढएण, जयजयावियं जगेण । तं च सोऊण चिंतियं कुमारेण 'अरे काय एसो जय. जयासहो दूर-रवो य' जाव दिढे कस्स वि वणियस्स किं पि कज ति । तओ तं चेय सउग मणे घेत्तुंग गंतुं पयत्तो जावश थोयंतरे दिलृ इमिणा अणेय-पणिय-पसारियाबद्ध-कय-विक्य-पयत्त-पवढमाण-कलयल-रवं हह-मग्ग ति । तत्थ य पविसमाणेण विट्ठा भणेय-देस-भासा-लक्खिए देस-वणिए । तं जहा। त कसिणे णिट्टर-वयणे बहुक-समर-मुंजए अलज्जे य । 'अडडे' त्ति उल्लवंते अह पेच्छइ गोल्लए तस्थ ॥ णय-णीइ-संधि-विग्गह-पडुए बहु-जपए य पयईए । 'तेरे मेरे आउ'त्ति जपिरे मझदेसे य॥ णीहरिय-पोह-दुब्वण्ण-मडहए सुरय-केलि-तल्लिच्छे । 'एगे ले'-पुल्ले मह पेच्छइ मागहे कुमरो॥ कविले पिंगल-णयणे भोयण-कह-मेत्त-दिण्ण-वावारे । 'कित्तो किम्मो' पिय-जंपिरे य अह अंतवेए य ॥ उतुंग-थूल-घोणे कणयम्वण्णे य भार-वाहे य । 'सरि पारि' जपिरे रे कीरे कुमरो पलोएड् ॥ 1) Pइमाण, बुद्ध for पुढ, P om. पुट्ठ, देहबद्धाणं for देहाण, P विनाणनाण, विरहिआण, भणियमण्णेण. 2) Pअन्नेण, P तुब्मे for तुम्हे, नयाणह, P वृत्तांतः (१), P हो for हे, P का for क. 3) राजकुलो, P पुरुष-, पातओ, संविओ, P अप्पोडिऊण, J inter. एकोउदिओ. 4) P भट्टो for चट्टो, P om. च, ण, P ततो भं परिणेतज कुवलयमाला। अन्नेण, P कमणु तओ, P पांडित्यु. 5) मणि, P सडंग, om. वेउ, विगुणमत्र घडमि किं न P तिउणमंत कडूमि किन्न, पांडित्यं । अन्नेण, न, गुणेहि P त्रिगुण रहिं. 6) J सहितौ P सहिअउ, पाती for पाप, परिणेति, सहितउज्जोग्गाथी, भणिअं. 7) व्याघ्रसामि गाथः, J on. पठसि त्वं, भणि, इम ग्गाथ Pइमा ग्वाथा. 8) Instead of the verse सा ते भवतु eto. P has the following: अनया जघनाभोगमंथरया तया । अन्यतोपि ब्रजेत्येमं हृदये विहितं पदं ।।. 9) P अन्नण, J भणि, Pमुक्खा , P पि ग्वाथा, P गाथ न पुच्छह, J भणि,P चव for वं पठ. 10) यज्ञस्वामि (१),P आथ for गाथ:- 113 आए कप्पे for आई कब्जि, P गया गोयवरि न, P को तह के देसह, I आवतति P आवइ, अपराणति वात्त P पराइ वत्त नेण भणिय. 12) भणि, P adds एसो before अम्हे, न, P पढहुं तेहिं भणियं पढहो । तेण भणियं सुट्ठ, I भणि in both places. 13) 3 अहरो कामिनि दृष्ट्वा अम्हं चिअ P अहरो पृष्टा कामिनी [Better read दळूण for दृष्ट्वा], क्खुभइ शुभइ, दालिद्द, P निवारेइ. 14)Pसम्वेहि मि भणियं, भणि, यज्ञस्वामि (?),P विदग्धपांडित्यविजमंतो, F अन्नेण. 15) Pom. अरे, J पातओ, J तीय, भणिओ, राइंगणे, पठितु P पढिउं, P आसि सा विसुतु सब्बो लोकु. 17) P वह for चट्ट, P अहो वेपपायमूढबुद्धीणं असंबरपलावित्तणं छत्तवट्टाणं ति. 18) पातओ, पतित्ती for पउत्ती, ते for ता, Pom.दे, रायंगणं, चेअ, चिंतयंतो. 19) नयरीओ, दुकारे, P om. य, adds ओ before सहसा, पडढयाई पवजिआई.20Jवाढएणं, P एसो जयासहो, P om. य. 21) विवाहो त्ति for किं पिकजं ति, P om. तं, सउणमणेण.22) Pथोवंतरे, P अणियवणिय, पणियपसारया, विमाण-24) Pकसिणा निहर, P अरडे. 25) Jणीति, J पटुए, J-जंपिरे य पयतीए. 26) Pदुवन्न, P एसे ले [पशेले, जंबुल्ले, मागधे कुमारो. 27) लोयणकह दिन्नमेत्तवावारे, P किं ते किं मो, जिय for पिय, P जंपिरो, Pom. अह, अंतवेते P अत्तए. 28)वणे 'वने, वारि, for पारि, P अवरे for रे, P कुमारो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy