SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ PRAKRIT VERSES IN SANSKRIT WORKS ON POETICS 493 [गगनं च मत्तमेघं धारालुलितार्जुनानि च वनानि / निरहङ्कारमृगाङ्का हरन्ति नीलाश्च (? नीला अपि) निशाः // ] For a brilliant and highly poetic exposition of this gatha read Locana, p. 173. 73. The Dhvanyaloka and the Gaudavaho, Prof. D. D. Kosambi Commemoration Volume, Science and Human Progress, Popular Prakashan. 74. Translation by J. L. Masson and M. V. Patwardhan in their paper referred to in f.n. No. 73 supra. Read Gaudavaho, verse 86 अत्थालोअण-तरला इअर-कईण भमंति बुद्धीओ। अत्थच्चेअ णिरारंभमेंति हिअअं कइंदाण // [अर्थालोकनतरलेतरकवीनां भ्राम्यन्ति बुद्धयः / अर्था एव निरारम्भमेन्ति हृदयं कवीन्द्राणाम् // ] 75. अतो ह्यन्यतमेनापि प्रकारेण विभूषिता / वाणी नवत्मायाति पूर्वार्थान्वयवत्यपि // दृष्टपूर्वा अपि ह्याः काव्ये रसपरिग्रहात् / सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः / / ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् / न काव्यार्थविरामोऽस्ति यदि स्यात् प्रतिभागुणः // अवस्थादेशकालादिविशेषैरपि जायते / / आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः / / रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी / अन्वीयते वस्तुगतिर्देशकालादिभेदिनी / / वाचस्पतिसहस्राणां सहस्त्रैरपि यत्नतः / निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव / / -Dhvanyaloka IV. Karikas 2, 4, 6, 7, 9 & 10. 76. कालगुणा पढमकईहिं भमिअमपरिग्गहेसु मग्गेसु / इहरा मईहि हीरंति दुक्करं के वि काणं पि॥ [कालगुणात् प्रथमकविभिन्तमपरिग्रहेषु मार्गेषु / इदानीं मतिभिहियन्ते दुष्करं केऽपि केषामपि // ] 77. Translation by J. L. Masson and M. V. Patwardhan, Ibid, p. 181. कत्तो णाम ण दिटुं सच्चं कवि-सेविएसु मग्गेसु / सीमंते उण मुक्कम्मि तम्मि सव्वं णवं चेअ॥ [कुतो नाम न दृष्टं सत्यं कविसेवितेषु मार्गेषु / सीमन्ते पुनर्मुक्ते तस्मिन् सर्वं नवमेव // ] 78. Translation by J. L. Masson and M. V. Patwardhan, Ibid, p. 182. आसंसारं कइ-पुंगवेहि तद्दिअह-गहिअ-सारो वि। अज्ज वि अभिण्णमुद्दो व्व जअइ वाआ-परिप्फंदो // [आसंसारं कविपुङ्गवैः प्रतिदिवसगृहीतसारोऽपि / अद्याप्यभिन्नमुद्र इव जयति वाक्परिस्पन्दः / / ] -~~Gaudavaho. 84, 85, 87. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy