SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 272 STUDIES IN JAIN LITERATURE विजहुरिति / विहरणं च तत् पादविक्षेपलक्षणायां क्रीडायां प्रसिद्धं न त्वपहरण इत्यर्थः / प्रसिद्धार्थः इति प्रसिद्धोऽर्थः पादविक्षेपलक्षणादि : / पृ. 7, पं. 20-28. . (2) Fr. 19 lines 5-8 : The commentator, when commenting on Bhamaha II. 8 treats of the figure Punarurktabhasas and distinguishes it from yamaka and Latanuprasa. The following extract from KLV is based on these lines of BV : अयमभिप्रायः सरूपाणां स्वरव्यञ्जनसमुदायानां विन्यासे पुनरुक्ताभासतैव संगच्छते, को ह्यनुन्मत्तः पुनरुक्तं ब्रयादिति / तत्र चार्थाभेदेऽपि तात्पर्यभेदश्चेत्तदा लाटीयोऽनुप्रासः उतार्थभेदस्ततो यमकालङ्कार इति कुतः पुनरुक्तदोषप्रसङ्गः, कथं च लाटानुप्रासपर्यनुयोग इति / पुनरुक्ताभासतापि शब्दसारूप्येऽर्थैकत्वनानात्वयोः शब्दसारूप्याभावेऽपि अर्थकत्वाभासे भवतीति त्रिविधा / अवान्तरभेदापेक्षया तु बहुप्रभेदा वक्ष्यते / अत एव च पुनरुक्ताभासेषु लाटीयोऽनुप्रासः, तदपवादद्वारेण च यमकालङ्कारश्च भवतीत्येतदेव वक्तुं न्याय्यमित्यर्थः ।-पृ. 186 पं. 24- पृ० 187 पं. 4. (3) Fr. 27 a lines 3-4 : In the context of Bhamaha II. 43 the commentator endeavours to show that the upamadosa called Hinata, is, really speaking, no defect at all. The following passage from KLV which is, no doubt, adopted from BV makes these lines intelligible to a great extent : वा यानि पदानि तान्युपमानोपमेयविशेषणभूतानि साधर्म्यवाचीनि कर्तव्यानि / तत्राद्यं पक्षमधिकृत्याह-सर्वं सर्वेण [भामह 2. 43 ] इति / ..... न च पक्षान्तरमस्तीति न हीनतालक्षणो दोष इत्यर्थः / / -पृ० 245, पं० २५-पृ० 246 पं० 9 Gnoli has correctly hit on the right reading vikalpadvaya in his f. n. 2 (p. 25). (4) Fr. 39(b) lines6-7 : Gnoli discusses this passage in his Introduction (p. XXXVI paragraph no. d) where he mentions this Fragment twice as fr. no.27, which is clearly an error. The topic, discussed here, is about the figure slesa (that is slista). A perusal of this entire fragment produces a strong impression that the commentator has introduced here a discussion of the famous doctrine 'Arthabhedena tavat sabda bhidyante.' For restoring these lines the following passages from (Hemacandra's) Kavyanusasana and Kalpalataviveka should prove useful : श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् / तेन दन्त्यौष्ठ्यौष्ठ्यवकारबकारादिवर्णभेदे लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे....यमकबन्धो न विरुध्यते / / -p. 299 lines 14 17. And, अयमाशयः ।...वाक्यान्तरप्रतिमा वा [V.L. वाक्यार्थान्तरप्रतिभा वा] इति / अलङ्कारान्तरपर्यवसायित्वेनालङ्कारान्तरप्रत्याशया संगृहीताऽप्युपक्रमावस्थायामलङ्कारान्तरस्याप्रतीतेर्वाक्यार्थान्तरप्रतिभा पृथगुपदर्शिता / p. 258 11 3-7 ____ The two lines of the fragment when restored would read as : यत्र तु शब्दानामत्यन्तसरूपाणामपि दन्त्यौष्ठ्यलघुप्रयत्नतरकृतो भेदोऽस्ति तत्र वाक्यार्थान्तरप्रतिभा / तथालङ्कारान्तरे वाक्यान्तरे वा प्रतिभोत्पद्यते / For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy