SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 122 STUDIES IN JAIN LITERATURE यदि पुरुषकारकृतं सुखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे सति फलप्राप्तिवैसदृश्यं फलाप्राप्तिश्च न भवेत् / कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इति / अतो न पुरुषकारात् किञ्चिदासाद्यते / -Silanka's Commentary to Sutrakrtanga : folio 30 (b) and 31 (a) 27. ननु कमलमुकुलविकासादिवत्स्वाभाविकामेव शिशोर्मुखविकाशादिकार्यं स्यात्, स्वाभाविकं नाम किमुच्यते किमहेतुकमविज्ञातहेतुकमनियतहेतुकं वा / ..... न चायस्कान्तदृष्टान्तसमाश्रयेण स्वाभाविकमेतद्बालकस्य कुचकलशनिमित्तोपसर्पणमुति वक्तुमुचितमनन्तरमेव निरस्तत्वात् / -Jayanta's Nyayamanjari (Prameyaprakarana, pp. 41-42, KSS ed. 1936) 28. तथास्ति स्वभावोऽपि कारणत्वेनाशेषस्य जगतः, स्वो भावः स्वभाव इति कृत्वा तेन हि जीवाजीवभव्यत्वा भव्यत्वमूर्तत्वामूर्तत्वानां स्वस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरत्वादिस्वरूपादानादिति, तथा चोक्तम्-क: कण्टकानामित्यादि / -----Silanka's Commentary to Sutrakrtanga, folio 213 (b) 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy