SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीसपतिलकाचार्यकृतं धूर्ताख्यानसंस्कृतभाषान्तरम् । [प्रास्ताविकम् ।] समस्ति' भारते वर्षे हर्षोत्कर्षकरे सताम् । श्रीअवन्त्यायो देशो लेशो यत्र न पाप्मनाम् ॥ १॥ स्वःपुरीजयिनी तत्र समस्त्युजयिनी पुरी । यां द्रष्टुमिव गीर्वाणा निर्निमेषत्वमाश्रिताः ॥ २॥ तमालतालहिन्तालरसालावलिमालितम् । तस्या उत्तरदिग्भागे जीर्णोद्यानाभिधं वनम् ॥ ३॥ नन्दनायैरलं फल्गुफलैर्भाग्यफलस्त्वहम् । नृत्यतीवेति यद्वातविधूतैः पल्लवैः करैः ॥ ४ ॥ तमामात्रदुमेऽन्येदुर्वाचाला निकृतित्रताः । भूयांसो भूरिदेशेभ्यः समीयुबूंर्तपुङ्गवाः ॥ ५ ॥ देरवस्वापिनी-प्राज्यरूपिणी-मोहिनीमुखैः । धूपयोगाञ्जनाद्यैश्च दम्भैः कः को न वश्चितः ॥ ६॥ मूलदेवः कण्डरीके एलापाढः शशाह्वर्यः । खण्डपानाभिधा स्त्रीश्च तेषां पञ्चेश्वरा अमी ॥ ७ ॥ प्रलोकं ते नृधूर्तानां पञ्चशत्या परिवृताः । खण्डपाना किलैका तु नारीपञ्चशतान्विता ॥ ८ ॥ वर्षाकालस्तदा प्रादुरासीन्नि शितातपः । प्रकाशयन् घनैः 'स्वस्य राज्यमेकातपत्रितम् ॥ ९॥ सप्ताहवारिदेनाम्बुवृष्टिं विद्धताधिकम् । बभूवाबालजम्बालपिच्छिलं क्षोणिमण्डलम् ॥ १०॥ तदा धूर्ताः क्षुधाक्रान्ताः शीतेन परिपीडिताः । परस्परं वदन्ति स्म को नो दाताऽद्य भोजनम् ॥११॥ जगाद मूलदेवोऽथ स्वानुभूतं श्रुतं हि वा । यद्येन वृत्तं तत् तेन धूर्तानां कथ्यतां पुरः ॥ १२॥ यस्तन्न मन्यते तेषु वचः सत्यतया पुनः । तेन देयं समप्राणां धूर्तानामद्य भोजनम् ॥ १३ ॥ श्रीभारतपुराणोक्त रामायणनिरूपितैः । संवादिवचनै तन् प्रत्याययति यः पुनः ॥ १४ ॥ स धूर्तानां शिरोरत्नमददानोऽपि भोजनम् । इत्युक्त्वा मूलदेवोऽथ प्रथमं तानभाषत ॥ १५ ॥ । [१. मूलदेवकथितं कथानकम् ।] मया तरुणभावे यदनुभूतं महाधियः । तदाकर्णयतोत्कर्णाः कथ्यमानमिहाधुना ॥ १६ ॥ एकदा तरुणत्वेऽहमीहमानः सुखासिकाम् । कमण्डलुछत्रपाणिः स्कन्धविन्यस्तकम्बलः ॥ १७ ॥ दिधीर्षः स्वर्णदीधारां प्रस्थितः स्कन्दमन्दिरम् । यावत्तावन्मदोन्मत्तो दन्ती प्रादुरभूत् पुरः।। युग्मम्॥ पर्जन्य इव गर्जन्तं सिञ्चन्तं मां मदाम्बुभिः । अभ्यायान्तमिभं पश्यन्नातकव्याकुलोऽभवम् ॥१९॥ एतस्मात् कथमात्मानं कृतान्तात् कुपितादिव । पास्यामीति भयावेशात् प्राविशं कुण्डिकान्तरे ॥२०॥ मदभिन्नकटः सोऽपि करटी प्रसरत्करः । ममानुपदिकः कुण्ड्यां प्राविक्षन्नालकाध्वना ॥ २१॥ ॥ 1 A समस्त । 2 B घनैस्तस्य। 3 A बभूव बाल । 4 A. पुराणोक्ति। 5A नः। 6 B नराधिपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy