SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ॥३ 15 20 25 ३२ हरिभद्रसूरिकृतं धूर्ताख्यानम् । जइ सव्वगओ कण्हो चिंतिज्जइ जत्थ तत्थ सो चेव । चिंतिंतओ 'वि सुचिअ तम्हा सो किं विचिते ॥ अण्णं पि अलिअवयणं सुव्वइ लोयम्मि णिग्गयं इणिमो । जह पवणगणाहिवई सेलसुआवयवउप्पण्णो ॥ बंभाण समुप्पत्ती तिलुत्तमा उब्वसी य दोणस्स । उपपत्ति छम्मुहस्स य णरकुत्र्वर आसि ताणं च ॥ कण्हस् य णिग्गमणं जह कोवा सेअकुंडलीजाओ । जह सिरकवालमज्झे रुहिरम्मि णरो समुन्पण्णो ॥ जइ जायवस्स माया उप्पत्ती हलहरस्स लोगम्मि । जह जाया सेलसुआ विक्खाया जीवलोयस्मि || जह हुंति पव्वयाणं पुत्ता धूआ कुडंबधम्मो वा । तो तं इमम्मि लोए जंबूदीवे ण माइजा ॥ एयाई चष्फलाई भारह - रामायणे णिबद्वाई | संचालणमसहंता जह जुत्तिकयं सुवण्ण व्व ॥ एअं लोइअसत्थं गद्दहलिंड व्व बाहिरे महं । जातं जोइज्जइ तुस - भुस - बुसमीसियं सव्वं ॥ तो ते भणामि सव्वे कुसमयकुस्मुइपहेण मुत्तृण । सव्वण्णदेसि अम्मि अ लग्गह मग्गे पयत्तेणं ॥ अं धुत्तक्खाणं सोऊणं लोइअस्स परमत्थं । तह कुणह णिच्छिअभई जह दंसणसुद्धि होह परा ॥ Jain Education International * चित्तउडदुग्गसिरिसंठिएहिं सम्मत्तरायरत्तेहिं । सुचरिअसमूहसहिआ कहिआ एसा कहा सुवरा ॥ सम्मत्तसुद्धिहेउं चरिअं हरिभद्दसूरिणा रहअं । णिसुतकहंताणं 'भवविरहं' कुणउ भव्वाणं ॥ ま सेअंबरवरसूरी हरिभद्दो कुणउ अम्ह भद्दाई । जस्स ससिसंखधवले जिणागमे एरिसा भत्ती ॥ 1 B व सुश्चि । ॐ ॥ धूर्तैरुक्तं खंडवाणाप्रत्युत्तरकथानकदशकम् ॥ ॥ इति धूर्त्ताख्याने पञ्चमाख्यानकं समाप्तम् ॥ ॥ शुभं भवतु । कल्याणमस्तु ॥ For Private & Personal Use Only ११३ ११४ ११५ ११६ ११७ ११८ ११९ १२० १२१ १२२ १२३ १२४ १२५ www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy