SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ५. खण्डपानाकथितं स्वानुभूतं कथानकम् । अहवा - अवि उडुं चिअ फुट्टंति माणिणो ण वि सहति अवमाणं । अत्थमम्मि विरविणो किरणा उडुं चिअ फुरंति ॥ पवणु चिअ आहारो वंकं चंकंमिअं अपरिभूअं । सव्वजगुव्वेअकरं अहो सुजीअं भुअंगाणं ॥ ईसि हसिऊण तो सा खंडावाणा भणेइ भो सुणह । अक्खाणयं अणलियं जं अणुभूअं मए चेव ॥ आसि अहं तरुणत्ते जुव्वणलायण्णवण्ण' गुणकलिया । रूवेण अणण्णसमा जणमणनयणूसवन्भूआ ॥ वरि अ कयाइ अहयं उण्हाया मंडवे सुहपसुत्ता । उषमुत्ता पवणेणं 'रूवगुणुम्मत्तहिअएणं ॥ जाओ तेण सुओ मे ताहे बिय जायमित्तओ' तो सो । आउच्छिऊण य ममं कत्तो वि गओ अह खणेणं ॥ तो भगह किं ण सचं जइ वाएणं हविज्ज पुत्तु 'त्ति । तो णत्थि का वि रंडा अपुत्तिया जीवलोअम्मि ॥ [ अथ मूलदेवादिधूर्तकृतं खण्डपानाकथानकसमर्थनम् । ] तं भइ मूलदेवी सुव्वइ लोअस्सुईसु पवणेणं । कुंती भीमसेणो जाओ णीलाइ हणुअंतो ॥ पारासरेण' वासो' मच्छिणिजणिओ पसूअओ' 'वेव । को सरिज्जत्ति अ जणणि भणिऊण अवकंतो' ॥ जाया अक्खयजोणी जोअणगंधा अ रिसिप भावेणं । संतगुणा ती सुओ विचित्तविरिओ त्ति संजणिओ ॥ असुर मयम्मि तम्मी जोअणगंधाइ सुमरिओं वासो । संपत्तो अ खणेणं जणणिसयासे रिसिवरो सो ॥ भणिओ अह माऊए पुत्त ! अपुत्ता ण बुहुए वंसो । ता तह करेहि वच्छय ! जह होइ कुलस्स संताणो ॥ तेणुद्धरिओ वंसो पंडुणरिंदो जयम्मि विक्खाओ । धरो अ णरवई विदुरो य महामई जणिओ ॥ भाउज्जाया तिणि वि भुत्तूणं देइ तिन्ह वी सावं । अकर्यं तु ओहयासो वासो रिसिधम्मपन्भट्ठो ॥ 1 B लायण्णरूवगुणकलिया । 2 B गुणम्मत | सुरेण । 6 B मच्छणि। 7 B पसूवडश्चेव । 8 B अवकंठो । धू० ४ For Private & Personal Use Only Jain Education International 3A °मित्तउं । 4B पुत्तति । २५ ४ ५ ८" १० ११ १२ १३ १४ १५ १६ १७ 5 B पारा• " 20 www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy