SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ E 10 २६ 11 10 26 20 भवति चात्र श्लोकः हरिभद्रसूरिकृतं धूर्ताख्यानम् । जह 'सधं पवणसुओ भीम-हणू' णवर पहिओ वासो । उअरविणिग्गयमत्तो तो सच्चं तुज्झ वी वयणं ॥ पुणरवि खंडावाणा भणइ सही आसि मज्झुमा देवी । तीए मंतो दिण्णो ससुरासुरलोअआगरिसो ॥ आगरिसिओ रवी मे जोइसचकाहिओ अहिअतेओ । तेण वि मे बलजुत्तो जाओ पुत्तो महासत्तो ॥ छासी सहस्साई दहइ रवी मेहणिं समंतेणं । कह तेण ण दड्ढाहं रइकजसमागया संती ॥ अह भणइ कंडरीओ कुंती जह हुंत दहसूरेणं । तो उज्झतासि तुमं सचं तं णत्थि संदेहो ॥ आहारे चैव योनौ च बीजकर्मणि यः शुचिः । तस्य कृच्छ्रागतस्यापि न पापे रमते मतिः ॥ तइभस्स । खंडा भइ पुणो मे जलणो 'आगरिसिओ सुरवराणं । जोवणं तेण वि मे पुत्तो जाओ जुइमहंतो ॥ दूरत्थो डहह रवी अग्गी अंगेहिं फरिसिओ डहह । कह तेण ण दड्डाहं जलणेण समागया संती ॥ भइ अ एलासाढो जमपत्ती हुअवहेण किर भुत्ता । अग्गीहुणणणिमित्तं जलगिहं अइगया संती* ॥ असमत्तसुरयकज्जो जलणो जा अइगओ जमो ताहे । अचयंतो ओसरिअं जलणो तीए वि ओइलिओ ॥ तं सिढिलिअमेहलिअं असमाणियसुरयकीलियं बालं । ओइलिऊण जमो वि य देवत्थाणिं अह पविट्ठो ॥ देवेहि य सो भणिओ अपत्तरइअस्स' सागयं तुज्झ । णिग्गिलह तओ देविं तीइ मुहाओ य जलणो वि ॥ धावंतो उच्छिण्णो जमेण तो अइगओ वणं गहणं । कहिओ गएहिं तो सो तेसिं वायाहिआ तेणं ॥ जह सचं जमपत्ती भुत्ता जलणेण णेअ सा दहा । तो कह उज्झिहिसि तुमं जलणेण समागया संती ॥ खंडा भइ पुणो मे एरावणवाहणो सहस्सच्छो । आगरिसिओ मि सो वी तेण वि जाओ महं पुत्तो ॥ 1 A सुखं । 2A भीमु ! Jain Education International * १-२ * १९ For Private & Personal Use Only १८ 8A आगरिओ । * इयं गाथा पतिता B आदर्शे । २० २१ २२ * ३ * २३ २४ २६ २७ २८ २९ ३० *४* ३१ ३२ 4 A अफ www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy