SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 10 20 १४ 25 हरिभद्रसूरिकृतं धूर्ताख्यानम् । णाणी सत्थत्थविआणओ वि कोहग्गिजालसंतत्तो । गम्मागम्म हिआहिअ कज्जाकज्जं 'ण लक्खेइ ॥ गरुडस्त अणंतस्स य जाया संधीज्झओ कओ गरुडो । अमयं दाऊं विणया मोअइ दासत्तणाउ त्ति ॥ जड़ गय-कच्छभ-वडदुम गरुडेणुष्पाडिआ य णीआ य । तो उक्खिवसि सस ! तयं तुमं पि दइयं सुबद्धं पि ॥ सत्ताहबद्दलम्मी धरिओ गोवद्धणो महुमहेणं । ता कह ण धरेसि तुमं गयदीयं तिलपरिपुण्णं ॥ ऊबंधे विय वाणरेहिं णेगाई जोअणाई गिरी । उक्खणिउं उवि ( ? ) द्वा पक्खित्ता उदहिमज्झमि ॥ तो जह पुत्तेण तु रुक्खो उम्मूलिओ महाविडवो । दीअमपाविंतेणं तो भणसु तहिं किमच्छेरं ॥ वणवाडिअ भंगे वि अ हणुअंतो महिरुहे महाविडवे । उक्खणइ अयत्तेणं जत्थ इमो खंघओ भणिओ ॥ 1 'ण' नास्ति A 2 A दुइयं । खजूरी मारुइणो अ कम्महया पलासवग्गते । सीसेण उत्तरंती अकं महया पलासवग्गं ते । जर ते महंतरुक्खा तिरिक्खजोणीगएण हणुण । उम्मूलिआ समूला तुह पुत्तो किं ण उक्खणइ' ॥ अइसइओ भणइ ससो खंडावाणीइ तत्थ धुत्तीए । खंड भणइ इआणिं कहेहि जं तं समणुभूअं ॥ खंडवाणाउक्तं ससकं प्रति प्रत्युत्तरकथानकदशकम् । ॥ इति धूर्त्ताख्याने चतुर्थमाख्यानकम् ॥ [ ५. अथ खण्डपानाकथितं स्वानुभूतं कथानकम् । ] 10030300 Jain Education International 3 B उक्खिणइ । For Private & Personal Use Only *७* ८७ ॐ अह भणइ खंडवाणा विहसंती अत्थसत्थणिम्माया । बुद्धी अहिअबुद्धी धुत्ते तुल्लेउं वयणमिणं ॥ ओलग्गिr त्ति अम्हेहिं भणह जइ अंजलिं करिअ सीसे । उवसप्पह जइ अ समं तो भत्तं देमि सव्वेसिं ॥ तो ते भति धुत्ता अम्हं सव्वं जगं तुलेमाणा । कह एव दीणवयणं तुज्झ सयासे भणीहामो ॥ ८५ *८ * ८८ *** ८६ ८९ ९१ ९२ ९३ * १० * ९४ www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy