________________
४. शशोक्तं स्वकीयं कथानकम् । जो जत्तु चिय देवो सहसाऽमयमवहडं णिसामेइ । सो अहरफुरंतुट्ठो' तत्तु अ मग्गिओ लग्गो॥ मुग्गर-मुसंढि-पहिस-गयकणगप्परसु-भिंडिमालेहिं । हल-मुसल-लउड-वलयासूलाउहपहरणसमग्गो॥ कलयलरवो सुराणं पूरेइ णहंगणं णिरवसेसं । हण, छिंद, भिंद, गिण्हह, मा मुयह रसायलगयं पि ॥ ओलग्गिओ अ गरुडो समंतओ देवसयसहस्सेहिं। परिवेढिओ अ भणिओ अमयाहारी हओसि त्ति ॥ इक्कत्तु चिअ भुवणं एकत्तो कासवंगओ पक्खी। कायरमणकंपणयं तेहिं अ समरं समारद्धं ॥ सुरगणसयं सहस्सं लक्खं कोडि पि चउसु वि दिसामु । पेसेइ जमसयासं गरुडो पक्खप्पहारेहिं ॥ विणयसुअस्स सुराण य गयणयले वट्टए महाघोरं । जुज्झं अमयस्स कए विम्हावणयं तिहुअणस्स ॥ तो सो देवसमूहो गरुडेणिक्केण रणमुहावडिओ। हयविहय दीणवयणो खणेण भग्गो णिराणंदो॥ देवे अ पराहुत्ते वटुं पलयग्गिजालसमसरिसं । तो कुलिसं सहसपलोअणेण गरुडोवरिं मुक्कं ॥ कुलिसं गरुडसरीरे पक्षुप्फुडिअं सिलायले चेव । इंदो भणइ अणंतं सहोअरं गरुडभयभीओ॥ तो तह वजाभिहयं ससुरासुरसमरपचयणिमित्तं । गरुडेण चंचुआए सयमेवुप्पाडियं पिच्छं ॥ विण्हू विअ पज्जलिओ वारसरवितेअसप्पभं चकं । घित्तुं गरुडवहत्था अणुधावइ मग्गओ कुविओ॥ भीउब्विग्गससंभम हाहा किमिति गग्गिरल्लावा। रिसिगहसणिच्छराई गंतुमणंतं पयंपंति ॥ भो भो सव्वगओ विअ पभू अ ससुरासुरस्स लोअस्स । तह वि तुमं णीओ इव सयणस्सुवरि णिराविक्खो॥ गरुडो अ सहयरो ते पडिसाहर 'वणदवोवमं कोवं । मा मूढो मिच्छो इव पहरसु नियएसु गत्तेसु॥ रिसिगहवयणं सोउं इमं तु चक्काउहो वि चिंतेह । कोहाइएण पिच्छसु मए सहाओ हओ हुँतो॥
0
७८०
८४
5 B पराइते।
I BOफुडतुहो। 2 B पिट्ठस। 3 B विम्हाविणयं। 4 A °विहए।
6A सबणुस्सु। 7 B वणदेवो । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org