SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चंदलेहाए [I.17.22राजा-(सस्मितम् ) "सच्चं एदं। विदूषकः -दासीए धीदे, उच्छिह-भक्खिणि, ण तुज्झ एव्व अणं “अहिणंदगिजं मह वि वअणं अहिणंदीअदि वअस्सेण । चेटो -(सावझं हसति ।) विदूषकः - भो वअस्स, गच्छम्ह मरगउज्जाणं । (इति सर्वे परिकामन्ति ।) राजा-(दक्षिणाक्षिस्पन्दनं सूचयन् ) देवि, फंदए पअल-पम्ह-मालिअं दाहिणं महमिदं विलोअणं । किं फलं अह वितक्किएहि किं केण देव-सरणी मुणीअदि ॥ १४॥ देवी-(सहर्षम् ) अज्जउत, देव्वेण चिअ जाणीअदि । विदूषकः-"किं च मए वि एकेण बम्हणेण । देवी-VI"अय्य चओरअ, किं तुए जाणीअदि। विदूषकः-VII"होदि, पुव्वं एव्व वअस्सस्स चउस्सिधु-बंध-बंधुरं वसुंधरं देऊण वि अपरिनुढेण विहिणा पुणो सत-समुद्द-मुद्दि एअं • वअस्सस्स भुमअंचले बंधिउं अअं आरंभो कीरइ ति। wwwmarwa lrh उच्छरण for उच्छिद्र. 2K वलअणं, but rh वअणं. 3rh चन्दनिका for चेटी. 4 K पद्म for पम्ह. 5 6 मह मितं. 6 पढ़ for फलं. 7 विचिन्तिएहि की, Kh वितङ्किएहि किं. 8 देवसरणिम्मुणीअदि. 95 चउरस्सिन्धु. 10 K दाऊण, but Kh देऊण वि. 11 kh अकि. दस्थेण for अपरितुदेण. 12 The following speech, which is put in the mouth of देवी by Kh, is just added here by K. भय॑मानसर्षपगन्ध इव पुष्पगन्धः ब्राणमानन्दयति । I) सत्यमेतत् । II) दास्याः पुत्रि, उच्छिष्टभक्षिणि, न तवैव वचनमभिनन्दनीयं ममापि वचनमभिनन्द्यते वयस्येन । III) भो वयस्य, गच्छामो मैरकतोद्यानम् । IV) देवि, स्पन्दते प्रचलपद्ममालिकं, दक्षिणं मम इदं विलोचनम् । किं फैलं अथ वितर्कितैः किं, केन दैवसरणियिते ॥ १८ ॥ V) आर्यपुत्र, देवेनैव ज्ञायते । VI) किं च मेयाप्येकेन ब्राह्मणेन । VII) आर्य चकोरक, किं त्वया ज्ञायते । VIII) भवति, पूर्व एवं वयस्यस्य चतुस्सिन्धुबन्धबन्धुरां वसुंधरां दत्त्वापि अकृतार्थेन विधिना पुनः सप्तसमुद्रमुद्रितामेनां वयस्यस्य ध्रुवांचले १M वचनमभिनन्दयति । ममापि etc. २ र मरतकोद्यानम्. ३ M छलं. ४ र अथवा वितर्कितैः, M अथवा तकीयते. ५ ॥ मयाप्येतेन. ६ Ki omit एव. ७ M After writing पूर्व व there is a long lacuna in upto भआदो (I. 26. 3); and this is indicated by the transeript with a remark: (अत्र पत्रत्रयपरिमिनो मन्थपानः). ८ Ka omit बन्ध. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy