________________
-I. 206]
पढमं जवणिअंतरं
देवी - "भो' भअवं विहे, पुणो वि एव्वं एव होही ।
बेटी' - "एसो मरगआरामो । पविसदु महाराओ। (सर्वे उद्यानप्रवेशं नाटयन्ति । )
( नेपथ्ये वैतालिकयोरेकः )
III)
वैतालिक:-जअ जअ महाराज, राआहिराअ परमेसर, पाअपारिजाअ-पल्लव-च्छाआ णिच्च-विहार-निरत्य संदाव, पंअंड -पआव, 12 पंडिअ जण कप्प- पादव, वम्मह-मणहरंग लावण्ण-गुण- णिगलिअसअल-महिला- माणस, सिरिमाणवेअ, सुह-दाइणी होउ महाराअस्स आराम-लच्छी । तह पेक्खदु दाव महाराओ । अत्ताणं वित्थरंतो मैंहु णरवइणो पाण-गोडी- णिएओ लोलंबाणं विडाणं सअल पिअ-महेलाण संगीअ-साला । कीला - ठाणं पडीराअल-पवण-किसोराण सेणा - णिवेसो एसो तेल्लोक्क वीरस्स हुँ र इ- वइणो भाइ आराम - देसो ॥ १९ ॥ द्वितीयः किं च । एत्थ सणिहिदे महाराए
IV
-
पञ्चुव्वज्जइ चंचलीअ - णिवहो फुलुप्पडतो जवा कूअंता अ कुणंति कोइल-उला सोत्तामिअं साअदं ।
११
1 K भे, but Kh omits it. 2 होहि 3 Kh चन्दनिका for चेटी. 4 xh रूपयन्ति. 5 x नैपथ्ये. 6 K पाअपारिजअ 7 K वअंडपआव 8 x वादप, Kh वाअप for पादव 9 x अथथाणं विथ्थरन्तं. 10 महुरवअणो, but Kh महणावद्दणो. 11 Kh लोलंबालीविडानं. 12 अ for हु. 13 x omits द्वितीय:, but it is added by Kh. -14 K फुलंफडतो.
Jain Education International
15
बुद्धमयमारम्भः क्रियते इति । I) भी भगवन् विधे, पुनरपि एवमेव भवति । II ) एष
कतारामः । प्रविशतु महाराजः । III ) जय जय महाराज, राजाधिराजपरमेश्वर, पादपारिजातपल्लवच्छाया नित्य विहार निरस्त संताप, प्रचण्डप्रताप, पण्डितजनकल्पपादप, मन्मथमनोहराङ्गलावण्यगुणनिगडितसकलमहिला मानस, श्रीमानवेद, सुखदायिनी भवतु महाराजस्य आरामलक्ष्मीः । तथा पश्यतु तावन्महाराजः । आत्मानं विस्तृणन् मधुनरपतेः पानगोष्ठीनिकेतः, लोलम्बानां विटानां सकलपिक महिलानां संगीतशाला । क्रीडास्थानं पटीराचलपवन किशोराणां सेनानिवेशः, एष त्रैलोक्यवीरस्य खलु रतिपतेर्भाति आरामदेशः ॥ १९ ॥ IV) किं च । अत्र संनिहिते महाराजे, प्रत्युद्व्रजति चञ्चरीकनिवहः फुल्लोत्पतञ्जवात्, कूजन्तश्च कुर्वन्ति कोकिलाः श्रोत्रामृतं स्वागतम् । शीघ्रं
१ K उत for इति. २ Komits भो. ३ K मरतकारामः. ४ K श्री श्रीमानवेत. ५ Komits तथा. ६ x omits सङ्गीत... किशोराणां, but this is supplied by Kh. ७ K चञ्चलीक'.
For Private & Personal Use Only
www.jainelibrary.org