________________
-I.17.21]
पढमं जवणिअंतरं मार-वीर-विजअ-भेरी-मणहरा म विमएदि रई वि रमेएदि आगंदं वि आणंदेइ दप्पं वि दप्पेइ ई महाणअरी।
चेटी-"इदं वि पेक्खदु महाराओ। एसो खु मंद-मरुअंदोलिअ-प., लथ-पल्लव-हत्थ-सण्णा-मिस्सेहिं महुर-महु-रस-महमहंत-परिमलंधमधुअर-माला-मंजु-सिंजिआरावेहिं मरगआरामो महाराअस्स महुमासोदार-वड्डिअं अतणो समिद्धिं ओदंसेदुं विअ आआरं करेइ। ॥
राजा -(विलोक्य ) "साहु भणि चंदणिआए। विदूषकः -"भो वअस्स, जह दासीए धीदाए वअणं तुझ सिलाहणिज्जं तह मह वि चओरअस्स बम्हणस्त जइ सिलाहीअदि वअणं ।। ता कहेमि। राजा-वअस्स, को संदेहो । कहेहि । विदूषकः-'सुणादु वअस्सो । एसो जहामिट्ठ- जंत-बम्हण-लोअ-॥ कोलाहलो विअ कोइल-कोलाहलो पमोदं उप्पादेइ । महाणस-धूमप्पसरो व्व कुसुमुप्पडंत-महुअर-गगो अण-पीदिं करेइ । बहलज्जभजत-सरिसव-गंधो विअ {प्फ-गंधो घागं आणंदेइ ।
___1K विरमएदि for रमएदि. 2K आणन्तं वि. 3 5 लई for इअ, but xh इयं. 4 पेक्ख, but xh पेक्खदु. 5 K पदल्लास्थ for पल्लस्थ. 6 : सण्णोमिस्सेहि. 7 5 परिमलंधमधूधमधुअर. 8 मञ्जरी for मंज. 9 समिन्ध for समिद्धि. 10 ओसेदविअ. ll K omits तुज्झ. 12 K चओरस्स, but rh चओरअस्स. 13 K कहेहि।. 14 K भो वअस्स. 15 र कुसुमप्पडंत. 16 K णयण. 17 K पुष्पगन्धो. नपुरविरावमुखरीकृतमारवीरविजयभेरीमनोहरा मदमपि मदयति रतिमपि रमयति आनन्दमप्यानन्दयति दर्पमपि दर्पयति इयं महानगरी॥ I) इदमपि पश्यतु महाराजः । एष खलु मन्दमारुतान्दोलितपर्यस्तपल्लवहस्तसंशामिथैः मधुरमधुरससर्वतःप्रसरत्परिमलान्धमधुकरमालामञ्जशिञ्जितारावैः मरकतारामो महाराजस्य मधुमासोदारवर्धिता. मात्मनः समृद्धि दर्शयितुमिव आकारं करोति । II) साधु भणितं चन्दनिकया । III) भो वयस्य, यथा दास्याः पुत्र्याः वचनं तव श्लाघनीयं तथा [ममापि चकोरस्य ब्राह्मणस्य यदि श्लाघ्यते वचनं तत् कथयामि । IV) वयस्य, कः सन्देहः । कथय । V) शृणोतु वयस्यः। एष यथामृष्टभुजानब्राह्मणलोककोलाहल इव कोकिल कोलाहलः प्रमोदमुत्पादयति । महानसधूमप्रसर इव कुसुमोत्पतन्मधुकरगणो नयनप्रीतिं करोति । बहलाज्य
१KM omit पर्यस्त. २K मरतकारामी. ३ र 'मासोदारवत्तिता, मासोदारप्रवधिता. ४ ॥ आकारण करोति. ५ र चन्द्रिकया. ६ एष खलु यथा . ७॥ प्रमोदमुपपादयति. CK महुलाज्य.
२चंद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org